________________
५१०
व्याश्रयमहाकाव्ये
स सत्यं कुर्वतो भद्राकृताल (ल) क्ष्म्यपहारतः । क्लैत्र्यान्मंद्राकृतंश्मश्रूनप्यरीन्गुप्तितोमुचत् ॥ ४० ॥
४०. स भैमिरासतामन्येरीनपि गुप्तितः कारातोमुचत् । किंभूतान्तः । लक्ष्म्यपहारतो राज्यलक्ष्म्या अपहारेण भद्राकृतान्मुण्डि - सानि यथा मुण्डिता अपहृतकेशश्रीकाः स्युस्तथापहृतलक्ष्मीकानित्यर्थः । तथा कैव्यान्निःसत्त्वतया मद्राकृती तवाग्रे वयं क्लीबा नपुंसका न तु पुरुषा इति ज्ञापनाय मुण्डिती श्मश्रुयैस्तान् । तथा सत्यं कुर्वतोद्यप्रभृति वयं त्वद्दासा इति प्रत्यायनार्थं सप्रत्यय देवतादिशपथं कुर्वाणान् ।। प्रियाकृत् । सुखाकृत् । इत्यत्र “प्रिय०" [ १४० ] इत्यादिना डाच् ॥ दुःखाकुर्वन् । इत्यत्र “दुःखात् ०" [ १४१ ] इत्यादिना डाच् ॥ शूलाकुर्वन् । इत्यत्र “शूलात्पा के” [ १४२ ] इति डाच् ॥
सत्याकुर्वन् । इत्यत्रं “सत्याद् ०" [ १४३ ] इत्यादिना डाच् ॥ अशपथ इति किम् । सत्यं कुर्वतः ॥
मद्राकृत । भद्राकृतान् । अत्र “मद्र०” [ १४४ ] इत्यादिना डाच् ॥
[ कुमारपालः ]
सोथ झात्कारिकाञ्चीनां स्त्रीणां झलझलाकृताम् । नेत्रैर्झलझलायद्भिः पीयमानः पुरेविशत् ॥ ४१ ॥
४१. अथ स भैमिः पुरेविशत् । कीदृक्सन् । स्त्रीणां नेत्रैः पीयमानः सतर्ष दृश्यमान इत्यर्थः । कीदृशीनाम् । झात्कारिण्यो दि
99
१ न्द्राः कृ.
१ ए भैमीरा.
५ सीतानि त 'खाहृत्. "रिण्यादि.
९
२ सी 'म.
२ बी 'न्सतोऽल'.
६ सीतानि मश्रूणि यैस्ता. ७ बी यं त्वं दासा. १० बी 'त्र शूलात्पाके इति डाच् । अ°.
'नाच्.
३ सी 'हारे". ४ बी क्ष्म्याप .
८ बी
११ बी