________________
[ है. ७.२.१४०.] एकोनविंशः सर्गः।
५०९ सपत्राकृत्य निष्पत्राकृत्यान्यानपि भूभुजः । निष्कुलाकृतकर्पासाल्पान्कुर्वन्यवृतन्नृपः ॥ ३८ ॥ ३८. नृपो भैमियवृतत्स्वदेशं प्रति निवृत्तः । कीडक्सन् । अन्यानेप्यान्नादितरानपि भूभुजः कुर्वन् । किंभूतान् । निकृष्टं कुलमवयव. संघातोस्मादिति निष्कुलो निष्कुलः क्रियते स्म निष्कुलाकृतो निष्कुषित इत्यर्थः । स यः कर्पासस्तद्वदल्पानिःसारान् । किं कृत्वा । सपत्राकृत्य सपत्रान्सशरान्कृत्वा शरानेषां शरीरे प्रवेश्येत्यर्थः । तथा कांश्चन निष्पत्राकृत्य निर्गतशरान्कृत्वा शरानेषामपराधै निष्क्रमय्येत्यर्थः ॥
सपत्राकृत्य । निष्पत्राकृत्य । इत्यत्र “सपत्र." [१३८ ] इत्यादिना डाच् ॥ निष्कुलाईत । इत्यत्र "निष्कुलाद्" [ १३९ ] इत्यादिना डाच् ॥
क्ष्माप्रियाकृत्सुखाकृत्स सत्याकुर्वञ्जगजयम् ।
दुःखाकुर्वन्नरीशूलाकुर्वन्निव ययौ पुरे ॥ ३९ ॥ ३९. स भैमिः पुरे पत्तनसमीपे ययौ । कीहक्सन् । क्षमायाँ: प्रियाकृतामानुकूल्यं कुर्वतां राजादीनां सुखाकृद्राज्यादिदानेनानुकूल्यं कुर्वस्तथा जगज्जयं सत्याकुर्वजगज्जयस्य सत्यं सत्यंकारं कुर्वन्पराक्रमेण मयावश्यमेव जगज्जेयः क्रेतव्य इति शत्रून्प्रत्याययन्नित्यर्थः । अत एवारीशूलाकुर्वन्निव शूले पचन्निव दुःखाकुर्वन् शत्रूणां प्रातिकूल्यं कुर्वन्प्रतिकूलमाचरन्ननभिमतानुष्ठानेन तान्पीडयन्नित्यर्थः ॥ १ ए सान्कु. २ सी कृत्स.
१ सी °ति वृ. २ बी नपि अन्ना'. ३ सी लमेव. ४ ए मय'. ५ए तोस्यादि. ६ सी ति निःकुलः कि. ७सी त्वा । शरामेषामपर. ८ए वेत्य. ९ए पाश्वो निष्कामयेत्य. १० बी धः । प. ११ एसी कृत्य । ६. १२ बी °दि डा. १३ बी 'याः कृ. १४ सी 'त्यंका. १५ ए जयक्रे. १६ सी 'यः कर्तव्य.