________________
[६०५.१.११९. ]
४१
त्याज्ञा राज्यं गृहाणेत्यादेशो मेङ्गमेजया शरीरं कम्पयित्री राज्यधुराधरणक्षमेणापि पित्रास्मै भयाद्राज्यं दत्तमित्यादिलोकापवादव श्रपातहेतुत्वेन मयि महाभयोत्पादयित्रीत्वात् ॥
एकादशः सर्गः
: ।
33
वाचंयम । इति "वाचं० [११५] इत्यादिना निपात्यम् ॥
"
योग्यमानी । इत्यत्र “मन्याण्णिन् ” [ ११६ ] इति णिन् ॥ अयोग्यंमन्यस्य । इत्यत्र " कर्तुः खश्” [११७] इति खश् ॥
,
अङ्गमेजया । इत्यत्रै “ऐजेः” [११८] इति खश् ॥
"
मुधैवास्यंधी दृष्ट्या माता तत्र स्तनंधये । पुष्पंधयचलः सीमोज्झेद्यः कूलंघयौघवत् ।। ७९ ।।
७९. तत्र स्तनंधये माता पुत्रस्य प्रसादेन वयं सुखिनो भविष्याम इत्यनुरागाद्दृष्ट्या मुधास्यंधयी मुखपायिका मुखालोकिकेत्यर्थः । यः पुष्पंधयचलो भ्रमरवच्चपलस्वभावः सन् कूलंघयौघवत्कूलघातकप्रवाह इव सीम मर्यादां पितरि सति राज्याग्रहणरूपामुज्झेद्यः पितरि सति राज्यं गृह्णीयादित्यर्थः ॥
शुनिंधया मुधया ये वरं तेपि न न्वहम् ।
वचो नाडिंधमं नाडिंधयं श्रोतेति तापकृत् ॥ ८० ॥
९
८०. ये शुनिंधयाः कुंकु (कु) रास्तथा ये मुखं तृणविशेषं धयन्ति पिबन्ति खादैन्तीत्यर्थः । मुञ्जंधया मृगास्तेपि वरं श्रेष्ठा अहं न्वहं
१ बी डी में माडिं'.
१ सी 'ति णन . डी 'ति पन्. २ बी 'जय इ० ३ एत्र परिरिति ४ सी एरिति ५ बी ये पुत्रे मा० . ६ सी डी 'स्य प्र०. ७ सी डी पायका. ८ डी पुस्तके समामे- उज्झेदित्यत्र दोंच् छेदने सप्तमी यात् इति लिखितम्. ९ सी डी ज्झेद्यदि प. १० ए सी डी कुकुरा ०. ११ बी 'दयन्ती..
६