SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ४० ब्याश्रयमहाकाव्ये [जयसिंहः] ___ ७६. अर्थिभ्यो याचकेभ्यः प्रदत्ताब्धेः पतिंवरा कन्या लक्ष्मीर्येन स तथा संस्तातः स्वयं राज्यं करोतु । यतः शत्रुतपशव॒सही कौचिनृपौ धनंजयोर्जुनस्तैः समः । बलप्रतापादिप्रकर्षणाद्यापि राज्यधुराधरणक्षम इत्यर्थः ।। रथंतरकलालाप वसुंधरापुरंदर । ब्रूहि तन्मे यदागस्त्वां भगंदर इवादुनोत् ॥ ७७॥ ७७. स्पष्टः । किं तु हे रथंतरकैलालाप रथं तरत्युल्लङ्घते रथेन वा तरत्युल्लङ्घते पाठकं रथस्थैर्य न पठ्यत इत्यर्थः । रथंतरं साम तद्वन्मधुरध्वने । आगोपराधः । भगंदरो रोगविशेषः ॥ [सर्वकषः । सर्वसहः । अत्र “सर्वात्सहश्च" [१११] इति खः ॥ विश्वंभरा । पतिंवरा । धनंजय । रथंतर । शतप । बलिंदम । शत्रुसह । इत्यत्र "भृव०" [११२] इत्यादिना खः ॥ केचित्तु रथेन तरति रथंतरं सामेत्यकर्मणोपीच्छन्ति ॥ वसुंधरा । इत्यत्र "धारेर्धर्च" [१३] इति खः-धर(र) इत्यादेशश्च ॥ पुरंदरभगंदरशब्दौ "पुरंदर०" [११४] इत्यादिना निपात्यो । योग्यमानी ममायोग्यंमन्यस्य स्नेहतोसि चेत् । राजवाचंयम तथापीत्याज्ञा मेङ्गमेजया ॥ ७८ ॥ ७८. राजा सन्वाचंयम ऋषिस्तदा मनसा ऋषीभूतत्वात् । हे राजवाचंयमासि त्वं स्नेहतोपत्यस्नेहाच्चेद्यद्यप्ययोग्यमन्यस्य राज्यानहमात्मानं मन्यमानस्य मम योग्यमानी मां राज्ययोग्यं मन्यसे तथापी १ए सी करालाप. २ ए सी डी दरः. ३ डी गस्त्वा भ. ४ ए राजा वा'. १५ °तपःसर्बुसहै कौ. सी तपःसg. २ सी °मः धनाप्र. डी मः धनप्र. ३ बी सी करालाप. ४ ए सर्वोत्स'. ५ ए जयः ।.६ ए सी 'त्य वृवृ०. ७ बी वृत्या. ८ ए च इ.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy