________________
४०
ब्याश्रयमहाकाव्ये
[जयसिंहः]
___ ७६. अर्थिभ्यो याचकेभ्यः प्रदत्ताब्धेः पतिंवरा कन्या लक्ष्मीर्येन स तथा संस्तातः स्वयं राज्यं करोतु । यतः शत्रुतपशव॒सही कौचिनृपौ धनंजयोर्जुनस्तैः समः । बलप्रतापादिप्रकर्षणाद्यापि राज्यधुराधरणक्षम इत्यर्थः ।।
रथंतरकलालाप वसुंधरापुरंदर ।
ब्रूहि तन्मे यदागस्त्वां भगंदर इवादुनोत् ॥ ७७॥ ७७. स्पष्टः । किं तु हे रथंतरकैलालाप रथं तरत्युल्लङ्घते रथेन वा तरत्युल्लङ्घते पाठकं रथस्थैर्य न पठ्यत इत्यर्थः । रथंतरं साम तद्वन्मधुरध्वने । आगोपराधः । भगंदरो रोगविशेषः ॥ [सर्वकषः । सर्वसहः । अत्र “सर्वात्सहश्च" [१११] इति खः ॥ विश्वंभरा । पतिंवरा । धनंजय । रथंतर । शतप । बलिंदम । शत्रुसह । इत्यत्र "भृव०" [११२] इत्यादिना खः ॥ केचित्तु रथेन तरति रथंतरं सामेत्यकर्मणोपीच्छन्ति ॥
वसुंधरा । इत्यत्र "धारेर्धर्च" [१३] इति खः-धर(र) इत्यादेशश्च ॥ पुरंदरभगंदरशब्दौ "पुरंदर०" [११४] इत्यादिना निपात्यो ।
योग्यमानी ममायोग्यंमन्यस्य स्नेहतोसि चेत् ।
राजवाचंयम तथापीत्याज्ञा मेङ्गमेजया ॥ ७८ ॥ ७८. राजा सन्वाचंयम ऋषिस्तदा मनसा ऋषीभूतत्वात् । हे राजवाचंयमासि त्वं स्नेहतोपत्यस्नेहाच्चेद्यद्यप्ययोग्यमन्यस्य राज्यानहमात्मानं मन्यमानस्य मम योग्यमानी मां राज्ययोग्यं मन्यसे तथापी
१ए सी करालाप. २ ए सी डी दरः. ३ डी गस्त्वा भ. ४ ए राजा वा'. १५ °तपःसर्बुसहै कौ. सी तपःसg. २ सी °मः धनाप्र. डी मः धनप्र. ३ बी सी करालाप. ४ ए सर्वोत्स'. ५ ए जयः ।.६ ए सी 'त्य वृवृ०. ७ बी वृत्या. ८ ए च इ.