________________
[है० ५.१.१११.]
एकादशः सर्गः ।
३९
वाचमूचे । नखपंचयवागूरपि पथ्यत्वाद्रोगच्छित्स्यात् । यतः कीदृक् । शान्त्येन्द्रियेजयेनाल्पंपचमितंपचान् । अल्पशब्दोत्र परिमाणविशेषवाचकः । अल्पं पंचतो मितं स्तोकं पचतश्च गाढतपोनिष्ठानपीत्यर्थः । ऋषीञ् जयन् ॥
अल्पंपच । मितंपचान् । नखंपच । इत्यत्र " परिमाण ० '
"
दिना खः ॥
कूलंक पेशगम्भीर वक्तुं नाहं त्वयीश्वरः ।
न करीषकेषा वात्या प्रभुरभ्रंक गिरौ ॥ ७४ ॥
७४. हे कूलंकपेशगम्भीर समुद्रवदलब्धमध्य त्वयि विषये नाहं वक्तुमीश्वरः समुद्रगम्भीरत्वात्तव । दृष्टान्तमाह । अभ्रंकषेत्युचैस्त्वव्योस्पृशि गिरौ विषये करीषंकषा वात्याल्पत्वाच्छागण (?) रजउंच्छालिका वात्या वातौघ न प्रभुचालनाद्यर्थं न समर्थः स्यात् ॥
कूलंकषा । अभ्रंकषे । करीषंकषा । इत्यत्र " कूलाभ्र० " [ ११० ] इत्यादिना खः ॥
को मां सर्वकषः प्राहाभक्तं विश्वंभरापते । सर्वंसहोपि यत्त्वं भूवलिंद मैवमादिशः ।। ७५ ।।
[१०९] इत्या
।
।
७५. स्पष्टः । किं तु सर्वंकषः खलः । हे भूबलिंदम भूमौ पालकत्वाद्विष्णो । एवं राज्यं गृहाणेति दुष्टादेशप्रकारेण ॥
शत्रुंतपशत्रुंसहधनंजयसमः स्वयम् ।
करोतु राज्यं तातोर्थिप्रदत्ताब्धिपतिंवरः ॥ ७६ ॥
१ ए त्वमीश्व° २ ए सी कथा वा ०.
१ बी पाय. २ एसी नये. ५ सी डी 'मस्पर्श गि.. ६ बी 'पाल्प'. ९ किंतुः स.
३ ए कष प्रा.
३ ए पचितो. ७° उत्सालि'.
४ ए 'स्त्वाव्योमस्पशि.
८ सी घो नु प्र.