________________
३८
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
हेतौ । हर्षकरः । तच्छीले । सेवाकरः । अनुकूले । आज्ञाकरः । 1
अ
" हेतु ० " [१०३] इत्यादिना टः ॥ शब्दादिनिषेधः किम् । शब्दकारैः । श्लोककौर । कलहकारम् । गाथाकारैः । वैरकारैः । चाटुकार । सूत्रकार । मन्त्रकारैः ।
।
पदकार ॥
ε
कर्मकरी । इत्यत्र “भृतौ कर्मणः " [ १०४ ] इति टः ॥
क्षेमंकरा । क्षेमकार । प्रियंकरैः । प्रियकारी । महकेरः । मैंद्रकाराणाम् । भद्रकैरा | भद्रकार । इत्यंत्र " क्षेम ० " [१०५ ] इत्यादिना खाणौ ॥ एभ्य इति
93
१४
किम् | तीर्थकरः । हेत्वादिपु टः ॥ तीर्थंकर तीर्थकार इत्यपि कश्चित् ॥
मेघंकर । ऋतिंकर | भयंकरे । अभयंकरः । अत्र " मेघर्ति ० " [१०६ ] इत्यादिना खः ॥
प्रियंवद | वशंवदः । अत्र “प्रिय ०" [ १०७ ] इत्यादिना खः ॥ द्विषंतपम् । परंतपः । इत्येतौ " द्विपंतप०" [१०८] इत्यादिनों निपात्यौ ॥
१८
जयेन्कुमारः शान्त्यर्षीनल्पं पचमितंपचान् ।
नखंपचयवागूं नु वाचमूचे रुजाछिदम् ॥ ७३ ॥
२३
२२ २३
७३. कुमारो नखंपचयवागूं नु अत्युष्णश्राणामिव रुजाछिदं कष्टनिःस्पृहतान्तरङ्गभक्तियुक्तिबन्धुरतयाह्नदिकामित्यर्थः
च्छेदिनीं
१ "कुमा.
·
I
१ ए डी हर्षक २ ए 'दिनेषे ०. ३ सी डी 'कारः । क° ४ ए डी रैः । चा'. सी रै | चा ५ ए कारः । सूँ. ६ डी मैकारी. ७ ए 'कराः । क्षे. ८ ए क्षेमंकरः । प्रि. सी डी क्षेमंकर. ९ ए सी डी कर । म १० एसी मद्रका'. डी मद्रंकरा. ११ डी कर । भ° १२ ए त्रक्षम. १३ सी तीर्थक". १४ सी तीर्थक ं . १५ सी डी ऋतंक १६ सी अत्र. १७ ए सी डी 'वदः । व'. १८ बी 'त्येतो द्वि° १९ ए 'ना न नि° २० ए रुचाछि. २१ बी 'छिद्रं क. २२ सी च्छेदनी निस्पृ. २३ ए दिनी नि: ° २४ बी "ल्हादका',