________________
[है. ७.१.१३५.] एकोनविंशः सर्गः।
सोस्मत्रा भाविनी कन्याममत्रा कुरुतां पुरे।
असंत्री सन्त्विभाः संपद्यन्तां तत्रैव वाजिनः ॥ ३४ ॥ ३४. स्पष्टः । किं तु स आनः । अस्मत्रा भाविनीमस्मासु देयामधीनां भविष्यन्तीम् । पुरेणहिलपाटके । अस्मत्रा कुरुतामस्मदेथ प्रेषयत्वित्यर्थः । तत्रैव पुरे ।।
असत्रा कुरुताम् । अस्संत्रा भाविनीम् । अस्मत्रा सन्तु । असंत्रा संपद्यन्ताम् । अत्र "देये त्राच" [ १३३ ] इति त्रा॥
येषां बहुत्रा देवत्रा भ्राम्यन्त्यद्यापि कीर्तयः ।
तेषां पुरं नः पूर्वेषां गुरुमाता च पश्यतु ॥ ३५ ॥ ३५. येषामस्मत्पूर्वजानामद्यापि संप्रत्यपि कीर्तयो बहुत्रा भ्राम्यन्ति देवत्रा भ्राम्यन्ति च । बहुषु देशेषु देवेषु च विज़म्भन्ते । उत्तरार्धं स्पष्टम् ॥
देवत्रा भ्राम्यन्ति । बहुत्रा भ्राम्यन्ति । इत्यत्र "सप्तमी." [ १३४ ] इत्यादिना त्रा॥
व्यसृजनं प्रतीष्योप्तकार्यबीजां स तद्गिरम् ।
मां द्वितीयाकृतशम्बाकृतबीजाकृतामिव ॥ ३६ ॥ ३६. स भैमिस्तं दूतं व्यसृजत् । किं कृत्वा । तद्गिरं दूतवाणी प्रतीष्याङ्गीकृत्य । किंभूताम् । उप्तं न्यस्त कार्यबीजं संधिविवाहरूपं
१सी सत्राः सं. २ प त्रा सीत्वमाः. ३ ए व्यस्रज.. ४ सी 'योप्ते का.
१बी सी हिलपा. २ ए दधीं प्रे'. ३ सी सास्त्राभा'. ४ सी सत्रा सं. ५ बी म्यति दे. ६ सी °वता भा. ७ बी "न्ति । ब. ८ बी धु वि. ९सी 'न्ति ।