________________
[है. ०.२.१२९.] एकोनविंशः सर्गः ।
२८. स्पष्टः । किं तु सकृित्यादति भटान् सीपीवे सुखेन भटा. न्संहरमाण इत्यर्थः । संबन्धो विवाहेन स्वजनसंबन्धः । अत्रानवि. षये । धनूभवति चापीभूत इत्यर्थः । गुणो ज्या । यथा धनूभूतो वंशो गुणारोपयोग्यस्तथैव विक्रान्त आनोपि संबन्धयोग्य इत्यर्थः ॥
आन्न एवेदृशो नान्यः कश्चिद्भवितुमर्हति । __ सर्भिवति किं तैलं धनुर्भवति किं नडम् ॥ २९ ॥
२९. स्पष्टः । किं त्वीदृशो विक्रान्तत्वादिगुणोपेत आन्न एव भवितुमर्हति नान्यः कश्चित् । नडं तृणभेदः ॥
सपीकृत्य । धनूभवति । इत्यत्र "इसैंसोर्बहुलम्" [ १२८] इति वाव. न्तस्य बहुलं लुप् । न च स्यात् । सर्पिर्भवति । धनुर्भवति ॥
यथार्को दृषदीभूतं कुर्यादुदकसाद्धिमम् ।
आनभक्तिदृषद्भूतमसदीयं मनस्तथा ॥ ३० ॥ ३०. यथा रविर्हिमं दृषदीभूतं शीतेन पाषाणतुल्यीभूतं सदुदकसाकुर्यात्सर्वमप्युदकीकरोति तथान्नभक्तिरस्मदीयं मनो दृषद्भूतं कोपाकठोरीभूतं सदुदकसात्कुर्यादाीकरोति प्रसन्नं करोतीत्यर्थः ॥
आनो भक्त्यानया मित्रसात्स्यात्संबन्धिसाद्भवेत् । सर्वोप्येवं सखिसात्स्यात्संपद्येत च बन्धुसात् ॥ ३१ ॥ ३१. स्पष्टः । किं तु मित्रसात्स्यान्मित्रीभवेत् । संबन्धिसाद्भवेत्संबन्धीभवेत् । एवं भक्त्या कृत्वा ॥ १९ घेति च.
१ सीत्यादिति. २ सी 'बतेत्यत्र जाते संपदा च इति स्सा. (३३ लोको द्रष्टव्यः). ३ बी माणेस. ४ए ये । धेनू. ५ए था धेनू. ६५ °थैवं विक्रीत आ. ७ एत्य । धेनू. ८ बी सुमोबा. ९ ए वेद । ए.