________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
रजीकुर्वन्धूलीकुर्वस्तीव्रप्रहारै चूर्णीकुर्वन्नित्यर्थः । अतिविक्रान्त इत्यर्थः । अत एवास्मानप्युन्मनी कुर्वन् सङ्गेमायोत्कण्ठयन्नित्यर्थः । साश्चयीं कुर्वनित्यर्थो वा ॥
५०४
उच्चक्षूभवतोचेतीभवतो मूर्छया भटान् ।
रहीभूते रणे नाहन्यः श्लाघाः कथं न सः ॥ २७ ॥
3
२७. स आन्नः कथं न श्लाघाः । यः क्षत्रियोत्तमत्वाद्रणे भटानाहं । किंभूतान् । मूर्छया तीव्रप्रहारोत्थमोहेनोच्चक्षूभवत उद्घान्तेनेत्रगोलकी भवतस्तथा चेतीभवतो चेतनीभवतः । अत एव किंभूते रणे । रहीभूते रहसि रहसि भूते भटानां मूर्छितत्वेनासत्कल्पत्वाच्छ्रेन्यीभूत इवेत्यर्थः ॥
पश्चार्धम् । अपरार्धम् । उत्तरपश्चार्ध । इत्यत्र "वोत्तर ० " [ १२५ ] इत्यादिना वा पश्चादेशः ॥ उत्तरापरार्धम् । इति पक्षोदाहरणं ज्ञेयम् ॥
शुक्कीकुर्वन् । संमुखीभवतः । न्यूनीस्यात् । अत्र “कृभू० " [ १२६ ] इत्यादिना चिवः ॥
अरूकुर्वन् । उन्मनीकुर्वन् । उच्चक्षूभवतः । अचेती भवतः । रहीभूते । रजीकुर्वन् । इत्यत्र "अरुर्मन ० " [ १२७ ] इत्यादिना च्वावन्तस्य लुक् ॥ सर्पीकृत्यादति भटान्संबन्धोप्यत्र युज्यते ।
धनूभवति वंशे हि गुणः श्लाघास्पदं भवेत् ॥ २८ ॥
१ सी 'त्यादिति. ५ बी सी गुण श्रा
१ सी व्यर्थादत.
मूं. ६ ए न्ततत्र ं. “च्छून्यां भू. १० सी
I
२ बी संबोधोप्य'. ३ एते । घेनू ४ बी वंशो हि . ६ ए श्लाघ्यास्प'.
२ एङ्गमयो'.
.
६ बी 'चेत'. वार्षः । अँ.
घाहें न यः . ४ सी न् ।
८ बीरभू. ९ ए
३ सी
७ सी सि भू. ११ सी रजी,