________________
४९८
ख्याश्रयमहाकाव्ये
[कुमारपालः]
त्तान्तेन कृत्वा द्वयमुपर्यधश्च रम्यमस्तु । युवयोः संबद्धां युन्मैत्रीवाता स्वर्गे पाताले च खेचराः कुर्वन्त्वित्यर्थः ॥
पुरस्तादुदयत्यंशाववस्ताच त्वयि प्रभो। अर्धाञ्जलिं करोत्वानो रम्यमस्तु द्वयं च तत् ॥ १६ ॥ १६. हे प्रभो आनः पुरस्तात्पूर्वस्यां दिशि देशे वावस्ताच्चावरस्यां दिशि देशे वापि गूर्जरत्रायां च रविं त्वां चोद्दिश्यार्धाञ्जलिं पूजार्थमञ्जलिं करोतु । क सति । अंशौ रवौ । कीदृशे। पुरस्तात्पूर्वस्या दिशो देशात्कालाद्वा प्रभातात्सकाशादुदयत्युदयं गच्छति । तथा त्वयि च । कीदृशे । अवस्तादवरस्याः पश्चिमाया दिशो देशाद्वा गूर्जरत्रायाः सकाशादुदयति वृद्धिं गच्छति । ततश्चार्यत्वात्तहयं पुरस्तादवस्ताच रम्यमस्तु ।
योधो याति पुरोवश्च येन रम्यं त्रयं च तत् ।
तसान्नित्योदयोन्योसि भावान्मोहात्तु नार्चितः ॥ १७ ॥ १७. यो भास्वानधोधरैस्या दिशो देशाद्वा समुद्रमध्यात्सकाशादुदयकाले पुरः पूर्वस्यां दिशि देशे वा याति । तथा यः पुरः पूर्वस्या दिशो देशाद्वा सकाशादपराह्नेबोवरस्यां पश्चिमायां दिशि देशे वा याति तथा योवंश्च पश्चिमाया दिशो देशाद्वा सकाशादस्तकालेधोब्धिमध्ये याति । अस्तकाले हि रविः पश्चिमौब्धिमध्ये मजति प्रातश्च पूर्वाब्धिमध्यादुदेतीति रूढिः । तथा येन च भास्वता तत्रयमधः पुरोवश्व
१ ए मासान्मो'. २ बी नाचितः. १ बी शेव. २ ए 'शाकालादायप्र. ३ सी दा समुद्र. ४ बी 'रस्यां दि'. ५ ए ध्यासका. ६वी वस्यां दि. ७ सी शादस्त. ८बी व प. ९ ए यास्ति । म. १०९ °माध्यमञ्ज. ११ सी पिचम'.