________________
[ है. ७.१.११.]
एकोनविंशः सर्गः ।
४९९
प्रकाशितत्वाद्रम्यं तस्माद्भास्वतः सकाशादसि त्वमन्यो मिनो भावाब्रविः । यतो नित्योदयः । मोहात्त्वज्ञानात्पुनस्त्वमान्नेन नार्चितः ।।
बहुधा । इत्यत्र "बहोर्धासने" [ २] इति धा ॥ एके तु । गणधा । तावद्धा । अत्रापीच्छन्ति ॥
प्राग्रमणीयम् । प्रागागते । प्राग्गते ॥ काले । प्रागागतः । प्रागिव । इत्यत्र “दिक्शब्दाद्" [१३] इत्यादिना धा ॥
उपरि रम्यम् । उपरिष्टागोक्तव्यम् । उपरि आयान्ति । उपरिष्टादागमः। उपरि यान्ति । उपरिष्टाद्गते ॥ काले । अत उपरि । अत्र "ऊर्धादि०" [११४ ] इत्यादिना रिरिष्टातावूर्ध्वस्य चोपादेशः ॥
पुरः पुरस्तादम्यम् । पुरः सकाशाद्याति । पुरस्तात्सकाशादुदयति । पुरो याति । पुरस्तादर्घाञ्जलिम् ॥ अवः अवस्तादम्यम् । अवः सकाशाद्याति । अव. स्तात्सकाशादुदयति । अवो याति । अवस्तादर्घाञ्जलिम् ॥ अधो रम्यम् । अधस्ता. भोक्तव्यम् । अर्धः सकाशाद्याति । अधस्तात्सकाशाद्गते । अधो याति । अधम्ता. दागमः । अत्र "पूर्वावर०" [११५] इत्यादिना-अस्-अस्तातौ । पूर्वावरीधराणां च पुर-अवू-अधादेशाः ॥
परस्तादवरस्ताद्यात्वायात्वान्नस्त्वदाज्ञया ।
दक्षिणेतोथोत्तरतस्तच्चतुष्कं वशं हि ते ॥ १८ ॥ १८. त्वदाज्ञयान्नः परस्तीदवरस्तादक्षिणत उत्तरतश्च पूर्वपश्चिमाद१ बी दक्षण'. २ सी गत उत्त'. ३ ए "तुष्कव'. १बी काशत्वा'. सी काशत'. २ सी भिनवो भा'. ३ ए तो मि. त्याद'. ४ बी हाच्चशा. ५ बी नेना. ६ सी रिष्टा. ७ एति । अव. ८ बी धः शका. ९बी अधःस्ता. १० ए सीराणां. ११ सी या प. १२९ स्वान्दक्षि'.