SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ( है. ७.२.१०८.] एकोनविंशः सर्गः। ५९५ निर्वापराचे कृतेपीत्यर्थः । सतां सज्जनानां चेतो न भवेत् । कीदृशम् । द्वैधमेकं सत्तोषातोषाभ्यामुभयरूपं त्रैधं चैकं सत्तोषातोषमिश्रत्वैत्रिरूपं च । कीदृशां सताम् । प्रार्थितानां मैत्र्यर्थं याचितानाम् । कथम् । एकैधैकप्रकारेण सकृदित्यर्थः । किंवत् । द्वैधं त्रैधमिव । द्वाभ्यां प्रकाराभ्यामिव त्रिभिः प्रकारैरिव वा । अनेकशो याचितानामिव सकृद्या. चितानामपीत्यर्थः । तस्मादान्ने प्रसन्न एव भवेति सकलश्लोकस्य भावार्थः ॥ द्वेधा त्रेधा न भाव्यानो द्वैधस्वैधश्च मा स भूः। सकृविस्त्रिश्चतुः पञ्चकृत्वो वागः सहेन्महान् ॥ ११ ॥ ११. आन्नो न भावी । कीदृक् । द्वेधा भक्तोभक्तश्च । तथा त्रेधा भक्तोभक्तो मिश्रश्च । अत्यन्तं भक्त एव भविष्यतीत्यर्थः । तथा त्वमपि मा स्म भूः । कीदृक् । द्वौ विभागौ प्रकारौ वास्य द्वैधः प्रसन्नोप्रसन्नश्चैवं त्रैधश्च । उत्तरार्ध स्पष्टम् ॥ द्विधाकृर्तम् । अत्र "विचाले च" [१०५] इति धा ॥ ऐकष्यं तितिक्षस्व एकधा प्रार्थितानाम् ॥ विचाले । ऐकध्यं चिकीर्षति एकधापराद्धम् । अत्र "वैकाथ्यमन्" [१०६ ] इति ध्यमञ् ॥ द्वैधं त्रैधं प्रार्थितानाम् । द्वेधी त्रेधापराद्धे ॥ विचाले । द्वैध त्रैधं मनः (घेतः) । द्वधा । त्रेधा । इत्यत्र "द्वित्रे०" [ १०७ ] इत्यादिना धमजेधौ । द्वैधः । त्रैधः । अत्र "तेति धण्" [ १०८ ] इति घण् । १बी मा साभूः. १एपं । की. २ सी नां मत्यर्थया'. ३ ए कधेक. ४ बी चिना'. ५ सीर्थः । दैना त्रैषा. ६ए था वैधा. ७ बी मा साभूः. ८ बी दौ भा'. ९सी त । अ. १० ए धाप'. ११ ए दविधति धम् । प.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy