________________
[है. ७.२.१००.] एकोनविंशः सर्गः ।
४९३ पूर्वेधुंरपरेयुधान्येधुरन्यतरेगुरु ।
तुभ्यं द्रुह्यन्ति ये दर्पादुत्तरेयुः पतन्ति ते ॥५॥ ५. स्पष्टः । किं तु उ हे चौलुक्य । उत्तरेयुरप्रेतनेह्नि ।।
नोभयेयुर्व्यधात्कर्णो नोभयधुर्यदर्जुनः ।
अधरेयुर्व्यधास्तत्त्वमितरेयुः करोषि किम् ॥ ६॥ ६. स्पष्टः । कि तूभयेधुर्दिनद्वये । यदन्योन्यं युद्धम् । कर्णार्जुनौ हि दिनद्वयं मिथो युद्धाविति पुराणम् । अधरेयुरधरस्मिन्नहनि दिनस्यान्त्ये याम इत्यर्थः । तन्निरुपमविजयफलं महायुद्धम् । इतरेयुरधरस्मादह्रोन्यस्मिन्नह्नि करोषि किं विधेयस्यातिस्तोककालेपि विहितत्वाच्छेषकाले किं करिष्यसीत्यर्थः ॥
पूर्वेधुः । अपरेघुः । अधरेधुः । उत्तरेयुः । अन्येषुः । अन्यतरेधुः । इतरेघुः । अत्र "पूर्वापर०" [ ९८ ] इत्यादिनैद्युस् ॥ उभयद्युः । उभयेयुः । अत्र "उभयाद् धुश्च" [९९] इति धुसू एधुस् च ॥
न परुन परार्यासीन बहुर्हि न कर्हिचित् ।
चौलुक्यैर्विग्रहो नः किं त्वकसादेष ऐषमः ॥७॥ ७. स्पष्टः । किं तु बहुर्हि बहुषु संवत्सरेषु । कर्हि चित्कस्मिन्नप्यनद्यतने काले । अकस्मादतर्कितम् । ऐषमोस्मिन्संवत्सरे ॥
अकुप्यत्सर्वथा यहि कथंचित्ते पितामहः । तयपीत्थं व्यधानानो भक्तिं तु बहुधाकरोत् ॥ ८॥
१ सी 'युश्चा'. २ सी "न्ति । स्पष्ट उ. ३ बी भयेथु. ४ बी सीप एष. ५ ए था याहि. .
१बी टः । उभ. २ बी सी स्यान्ते या. ३ ए म् । अत'. ४५ 'ले किं करोष्यतीत्य'. ५ ए सी दिनेधु. ६५ °स् ॥ न. ७ सी दुषु. ८ बीतम् । एमेस्मि'. सी त एष.