________________
व्याश्रयमहाकाव्ये एकोनविंशः सर्गः।
ख्यातो बहुत्र सर्वत्रेहैव भैमिरथावसत् ।
रणेचें पतितान्कुत्राप्यरीन्खान्काप्यशोधयत् ॥ १॥ १. अथ भैमिरिहैव रणभूनिकट एवावसत् । कीहक्सन् । आनविजयेन बहुत्र बहुषु स्थानेषु सर्वत्र जगत्रयेपि ख्यातः । ततश्चात्र रणे कापि स्थानेरीन्पतितानशोधयदगवेषयत् । कापि च स्वान्स्वकीय. भटान्पतितानशोधयद्रणभूमिमशोधयदित्यर्थः ।
क । कुत्र । अत्र । इह । इत्येते "क." [ ९३ ] इत्यादिना निपात्याः ॥ सर्वत्र । बहुत्र । इत्यत्र “सप्तम्याः" [ ९४ ] इति त्रप् ॥
नैकां नान्यदोत्सेको न कदाचिन्न सर्वदा । हीः प्रत्युत तदाँ तस्य यदासीजयकीर्तनम् ॥ २॥ २. यदा तस्य भैमेर्जयकीर्तनमासीत्तदा प्रेत्युतेति विपरीतफलोपदर्शने । तस्य हीर्लज्जासीत् । यस्मान्महापुरुषत्वात्तस्यैकदोत्सेकहेता. वेकस्मिन्विवक्षिते शत्रुविजयरूपाभ्युदयकाल उत्सेक औद्धत्यं नासीत्तथान्यदा शत्रुविजयाभ्युदयकालादन्यस्मिन्नप्यभ्युदयकाले तस्योत्सेको
१बी हुत्व सौ. २ ए वत्र है'. ३ बी रवाव'. ४ बी णेप्रप. ५ सी रीन्वीक्ष्याप्य'. ६ सी दा मान्य'. ७ सी दासी.
१सी हुबहुस्सा. २ए मिशों'. ३ ए हुव । ३. ४ बी स्य भीमे'. ५ सी प्रत्येति. ६ बी हीलज्जा. ७५°न्यदो श. ८ बीस्योच्छेको.