________________
[ है ० ७.२.११.]
अष्टादशः सर्गः ।
3
शक्रस्य तत्रभवतस्तनये नु भैमौ
न्यक्षेपि तत्रभवति प्रसवोत्करोथ ।। १०५ ॥
१०५. स्पष्टम् । किं तु तत्रभवते पूज्याय । एवमग्रेपि । यथा कर्णस्य विजये शक्रस्य तनयेर्जुने दिविषज्जनेन पुष्पौघो न्यक्षेपि ॥ वसन्ततिलका ||
इन्दो ऋत्रभवतोत्र भवन्तमीशं स्थित्यानुकुर्वति ततोभवती है भैमौ । द्राक्तंत्रभोः क नु गमिष्यसि कं ततोभो
यामीति वादिनं इतो रिपवोथ नेशुः ॥ १०६ ॥
१०६. अथ रिपवो द्रागितो भैमेनेंशुः । किंभूताः । इति वा .. दिनः । तदे॒वाह॑ । नुः प्रश्ने । हे तत्रभोः पूज्य शरणार्थं के कं देश नृपं वा गमिध्यसीति । तथा हे ततोभोः पूज्याहं कं नृपं देशं वा यामीति । क्व सति । ततोभवति पूज्य इह भैमौ । किंभूते । अत्रभवतः पूज्यादिन्दोः शिरः शेखराच्चन्द्रादृते चन्द्रकलारहितमित्यर्थः । अत्रभवन्तमीशं शंभुं स्थित्या जित्वा रणाङ्गणे समपादाख्येन स्थानविशेषेण कृत्वानुकुर्वति । शंभुर्हि समपादस्थानेन तिष्ठति । अत एव स्थाणुरिति नामास्य ॥
५
ततोभवान् । ततोभवन्तौ । ततोभवंता । ततोभवते । ततोभवत ऋते । ततोभवतः पुत्रेण । इतआयुष्मान् । ततोदीर्घायुः । ततो देवानां प्रियम् । अत्र "भवतु ० " [ ९१] इत्यादिना तस्वा ॥
२ बी इन्द्रो रुते'.
१ बी °ये न भैमो न्य'. सी 'ये न भै'. ४ए त भोः. ५ ए 'न अतो.
१ सी ह । प्र'. २ एक कः दे. ५ सी 'र्थः । तत्र'. ६ बी स्थित्वा जि.
६२
३ ए 'मिष्यासी.
४८९
७वतः पु
·
एह भीमौ.
४ए तोभीति,
८ सी व पु.