________________
४८६ व्याश्रयमहाकाव्ये
[कुमारपाल:] ९९. स्पष्टम् । किं तु सर्वस्मात्कुतोप्यस्माद्देशादयमायातीति विवेकुमशक्यप्रदेशादार्पतन्नेवागच्छन्नेव तयोः शरोलक्षि । अतिलघुहस्तत्वात् ॥ इन्द्रवंशा ॥
स्थानाधिकाभ्यां बहुतोथ विश्वतो
द्वाभ्याममूभ्यां चकितोन्तकोपि सः । कालाहोरौज्झदितः कुतोपि ता
मतो ने मत्कोपि बलीत्यहंकृतिम् ॥ १० ॥ १००. स सर्वजगद्रासकत्वेन प्रसिद्धोन्तकोपि । अपिः संभावने । संभावयेहं यमोपीतः प्रत्यक्षेणानुपलभ्यमानादथ वानुभूयमानादत एव कुतोप्यनिर्देश्यावहोर्विस्तीर्णात्कालादोज्झदत्यजत् । काम् । अतोस्मान्मसकाशान्न कोपि बली बलिष्ठ इत्येवंविधां तां सर्वत्र प्रसिद्धामहंकृतिम् । यतो द्वाभ्याममूभ्यां भैम्यान्नाभ्यां सकाशाच्चकितो भीतः । यतो बहुतो बहुभ्यः सकाशादथाथ वा विश्वतः सर्वस्मादपि सकाशात्स्थाम्ना बलेन कृत्वाधिकाभ्याम् ॥
दूणानिर्यन् । चापतो निर्यन् । इत्यत्र "अहीय." [ ८८ ] इत्यादिना वा तसुः ॥ महीयरुह इति किम् । वीर्यादहीनौ । मू नवरोहिणौ ॥
१ सी रोइणौ. २ ए तः शिरो'. ३ ए रौद्यदि . बी ४ सी न हि कोपि. ५ बी कृतिः । स.
रौज्झिदि.
१सी स्पष्टः । किं. २ ए बी मापती'. ३ बी शक्यात्प्रदे'. ४ ए °पने'. ५ बी नेव. ६ सी क्षित अं. ७ सी °द्धोपि. ए द्धोतको'. ८ ए बी अपि सं. ९ सी देशाद्ध. १० बी इयानातीतस्यापि कर्णार्जुनयुद्धस्य सुराणां वर्तमानत्वेन प्रसिद्धमात्मयोधं स्वमटं. (१०३ श्लोको द्रष्टव्यः). ११ सी सास. १२५ °पि बलि'. १३ एत्र सि'.