________________
[ है० ७.२.८८. ]
अष्टादशः सर्गः ।
४८५
२
४
९८. ते चौलुक्यरूपया आन्नाचराश्च राणकास्तदा युद्धकाले द्राग्यशस्तः पराक्रमोत्थयशसा कृत्वा न नात्यगृह्यन्त किं त्वन्यानतिक्रम्य यशसा गृहीता अतियशस्विनः संभाविता इत्यर्थः । यद्वा । अतिशयेन यशसा गृहीता इत्यर्थः । येतो मिथः प्रहृतेः प्रति प्रहारं दायिनः । तथासुतः प्रत्यसून्दायिनः । आधमयैत्र णिन् । प्रहृतेरसुत इत्यत्र "यतः प्रतिनिधि०” [ २. २. ७२ ] इत्यादिना पञ्चमी । विपक्षाणां प्रहृतिं प्राणांश्च गृहीत्वा स्वस्य प्रहारं प्राणांश्च ऋणमिव ददतः । प्राणनिरपेक्षं युध्यमाना इत्यर्थः । किंभूताः । वृत्ततः शौर्यवृत्त्यादिना चरित्रेण कृत्वाव्यथिता अप्यचलिता अप्यभीता अपि वा यावती स्वस्वामिनं परिहृत्य रिपुपक्षे स्थितास्तावता वृत्ततः स्वस्वामिनि चुक्क पदातितारूपेण निकृष्टौचारेण कृत्वा प्रहीणाः सदाचाराद्भष्टास्तथा वृत्ततः पापाश्च पापिष्ठाश्चात एव वृत्ततः क्षिप्ता निन्दिताः ॥
'वृत्ततः क्षिप्ताः । यशस्तो न नात्यगृह्ये॑न्त । वृत्ततोव्यथिताः । अत्र “क्षेपο" [ ८५ ] इत्यादिना तसुः ॥
धृततः पापाः । वृत्ततः प्रहीणाः । अत्र "पाप" [८६] इत्यादिना तसुः ॥ प्रहारं प्रहृतेः प्रति दायिनः । असूनसुतः प्रति दायिनः । अत्र " प्रतिना० " [ ८७ ] इत्यादिना वा तसुः ॥ उपजातिः ॥
मानाद्रिमूर्भोनवरोहिणौ नृपौ वीर्यादहीनौ प्रसभं प्रजहतुः । निर्यन्न तूणान्न च चापतेः शरोलक्ष्यापतन्नेव कुतोपि सर्वतः ॥ ९९ ॥
१ सी रोहणी.
२ ए 'तः शिरो.
१ बी 'शश्विनः . २ ए 'ति'. ५ बी 'त्र्य णि. ६ एमी । प्र०. ' सी 'त्तयः शौ'. ९ ए अच.. १२ ए वृत्तेन व सी वृत्तयः स्व ..
३ सी यथा मि. ४ सी ते प्र ७ ८ त्वा स्तस्य १० अधामी. ११ १३. टा. प्र. १४ बी
सी 'त्वा तस्य. 'ता स्वं स्वा. न्ते । वृ