________________
४८४
व्याश्रयमहाकाव्ये
[कुमारपालः]
४
.
९७. चौलुक्यरूप्याश्चौलुक्यस्य भूतपूर्वाः पदातयश्चाहडादयो भृशमान्नत आन्नस्य पक्षेभवन् । तथानचरा आन्नस्य भूतपूर्वाश्च पदातयो गोविन्दराजादयश्चौलुक्यतश्वौलुक्यपक्षेभवन् । ततस्तस्मिन्पक्षद्वयभवने सति ते चौलुक्यरूप्या आन्नचराश्चादितो भूत्वा तौ भैम्यान्नावभितो वा । वात्र समुच्चये । परितचं वयोर पार्श्वयोः सर्वतश्च भूत्वेत्यर्थः । व्यधुः । किं युच्छ्रमप्रवाहिकातो युच्छ्रम एव भैम्यानयोयुद्धश्रान्तिरेव दुःखकत्वात्प्रवाहिका रोगभेदस्तस्य प्रतीकारं स्वयं युद्धकरणेन तौ युद्धश्रान्तौ विश्रमयामासुरित्यर्थः ॥
चौलुक्यरूप्याः । आन्नचराः । अत्र "ठ्याः०" [ ८० ] इत्यादिना रूप्यप्चरटौ ॥
चौलुक्यरूप्या आवतोभवन् । चौलुक्यतश्चान्नचराः । अत्रं "व्याश्रये तसुः" [८१] इति तसुः ॥
प्रवाहिकातो न्यधुः । अत्र "रोगात्०" [ ८२ ] इत्यादिना तसुः ॥ परितः । अभितः । अत्र "परि." [८३ ] इत्यादिना तसुः ।।
आदितः । ततः। अत्रे "आधादिभ्यः" [ ८४ ] इति तसुः ॥ इन्द्रवंशीवंशस्थयोरुपजातिः ॥ ते वृत्ततोप्यव्यथिताः प्रहीणाः क्षिप्ताश्च पापाः प्रहतेः प्रहारम् । मिथोसुतोसून्प्रति दायिनो द्रान नात्यगृह्यन्त तदा यशस्तैः।।९८॥
१ ए प्रहीःणाक्षप्ता. २ सी पापैः प्र. ३ ए हृते प्र. ४ सी थोसतो'. ५ बी स्तः । तौ चौ.
- १ ए क्यस्य भू.सी क्यस्य स्वरू. २ ए °स्य पू. ३ बी विदरा. ४ ए चौलव्य'. ५ ए प्या अन्न. ६ एश्च यो'. ७ ए सी षष्ठ्यादि . ८ ए प्यचर'. सी प्यर. ९एत्र व्याश्र . . १० ए गादिना. बी गादि ६. ११ एत्र था. १२ एवंश.