________________
[ है. ७.१.७१.] अष्टादशः सर्गः।
४८१ स बाहुबल्यूरुबली सवर्मी खान्यामिनीपङ्कजिनीवदान्नः। म्लानान्विदित्वा करिणं नुनोद रुषाब्जिनीपुष्पदलारुणाक्षः ९२
९२. स्पष्टः । किं तु सवर्मी वर्मास्यास्ति वर्येवं नाम राजा तेनान्वितः । अब्जिनीपुष्पं रक्तोत्पलम् ॥ उपजातिः ॥ मदाम्भसा पुष्करिणी नु तन्वत्यत्रानहस्तिन्यथ दन्तिनं स्वम् । नुनोद सद्दानतरङ्गिणीकं वर्णीव रामस्तरसा चुलुक्यः ॥ ९३ ॥ __ ९३. स्पष्टः । किं तु पुष्करिणी नुवापीमिव तन्वति मदोन्मत्त इत्यर्थः । आन्नहस्तिनि विषये सद्दानतरङ्गिणीकं विद्यमानमदनदीकं खं हस्तिनं नुनोद । यतस्तरसा बलेन कृत्वा वर्णो ब्रह्मचर्यमस्या स्ति वर्णी । राम इव परशुरामतुल्यः ॥ पाहुबली । अरुबली । इत्यत्र “बाहु." [ ६६ ] इत्यादिनेन् ॥ मनन्त । वर्मी । मान्त । यामिनी ॥ अब्जादि । अब्जिनी । पङ्कजिनी । इत्यत्र "मन्म." [ ६७ ] इत्यादिनेन् ॥ हस्तिनि । दन्तिनम् । करिणम् । अत्र "हस्त." [६८] इत्यादिनन् । वर्णी । इत्यत्र "वर्णात्०" [ ६९] इत्यादिनेन् ॥ पुष्करिणीम् । तरङ्गिणी । इत्यत्र "पुष्करादेर्देशे" [७० ] इति-इन् । वैमुक्तमैत्रावरुणीययज्ञायज्ञीयदैवासुरगर्दभाण्डान् । भयाविजास्तहि सगर्दभाण्डीयेषेत्वकं घोषदकं जगुर्न ॥९४॥
९४. तर्हि तस्मिन् रणकाले भयाहिजा न जगुर्न पेठुः । कान् । विमुक्तशब्दोत्राध्यायेनुवाके वास्ति वैमुक्तस्तथा मैत्रावरुणशब्दोत्रास्ति
१ए रिणा नु. २ ए पाड्जिनी'. १ए जाति । मन्दाभसा. २ सीन्मत्ते यह. ३ प नि नु. ४ए यस्त. ५ए जाति । . सी जानि । . ६ सी णी । द. ७ए बाखि. .