________________
४७८
द्व्याश्रयमहाकाव्ये
कुमारपालः
गुण्याम् । गुणवत् । हिम्य । हैमवती । इत्यत्र "गुणादिभ्यो यः" [५३] इति यो
मतुश्च ॥
रूप्यवक्रः । रूप्य । इत्यत्र "रूपात्०" [५४] इत्यादिना यः ॥ कथं रूपी । ग्रीह्यादित्वाद्भविष्यति ॥ पौर्णमासी । इत्यत्र "पूर्णमासोण्" [५५] इत्यण् ॥ केकिरवं छन्दः ॥
आन्नोथै गौशतिकनैष्कसहस्रिकैः खै__ त्यैः सनैष्कशतिकैः सहँगौत्रिकैश्च । संभूर्य सर्वधनिभिश्च रुपान्धको नु
तं देवमैकगविकं पिदधेस्त्रवृष्टया ॥ ८८ ॥ ८८. अथान्नो रुषा कृत्वान्धको नु कुत्सितोन्ध इवात्यन्तं कोपाविष्टः सन्नित्यर्थः। तं चौलुक्यमस्त्रवृष्टया बाणवर्षणेन पिदधे । किं कृत्वा । स्वैर्भूत्यैः सह संभूय मिलित्वा । किंभूतैः । गो(गौ)शतिकनैष्कसहस्रिकैः कैश्चिद्रगोशतयुक्तैः कैश्चिच्च निष्कसहस्रयुक्तैः । निष्कोष्टोत्तरं शतं स्वर्णस्य पलं वा तथा निष्कशतमस्त्येषां संह तैर्य (ये) तैः सनैष्कशतिकैस्तथा गोत्रा गोसमूहोस्त्येषां संह तैयें तैः सहगोत्रिकैश्च गोशतादिमद्भिर्देशपालैर्निष्कसहस्रादिप्रभूतजीविकैर्महायोधैश्चेत्यर्थः । तथा सर्वधनमस्त्येषां तैः सर्वधनिभिश्च चतुरङ्गबलोपेतनृपैश्चेत्यर्थः । यथान्धको दैत्यः स्वैभृत्यैः सह संभूयैकगव ऐकवृपोस्यास्यैकगविकं देवं रुद्रमस्त्रवृष्टया पिदधे। १ बी °थ गोश. २ ए °सहिस्रि. ३ बी सी हगोत्रि. ४ ए य संबंध'.
१ए त् । है'. २ बी वत्य'. ३ बी रूप । ई. ४ ए 'त्र पौर्ण'. ५ए बीन्दः । अन्नो'. ६ ए °विष्टा स. ७ए त्यर्थ चौ. ८ए कैः कश्चि'. ९ ए ०णस्याप. १० बी कत. ११ सी सहित . १२ सी सहितै. १३ बी 'तैर्य तैः. १४ बी सी हगोत्रि. १५ सी त्रिभिश्च. १६ ए द्भिदेश'. सी 'द्भिर्दश. १७ सी यद्वान्ध'. १८ ए स्वैभृत्यैः. १९ ए एषवृ. सी एषो. २० सीस्यास्त्येक. २१ सीधे । गोशः.