________________
सर्गः
[६. ७.२.४६. ]
अष्टादशः
४७५
विषुणः | अत्रे " विष्वचो विषुश्च" [३१] इति नो विधिवत्यादेशश्च ॥
लक्ष्मणः । अत्र “लक्ष्म्या अनः " [ ३२ ] इत्यनः ॥
""
प्राज्ञ । श्राद्ध | आर्चः । वार्तः । इत्यत्र " प्रज्ञा० [ ३३ ] इत्यादिना णः ॥ ज्यौत् । तामिस्रम् । इत्यत्र "ज्योत्स्नादिभ्योण्” [ ३४ ] इत्यण् ॥ सैकतानः । शार्कर । इत्यत्र “सिकता० " [ ३५ ] इत्यादिना ॥ सिकतिलेषु । सैकस । शर्करिल । अशार्कर । इत्यत्र “इलश्व देशे” [ ३६ ] 'इतीलोच ॥
धुर्मं । द्रुम । इत्यत्र “युद्रोर्म:" [ ३७ ] इति मः ॥
काण्डीर । आण्डीर । भाण्डीर । इत्यत्र "काण्डाण्ड०" [३८] इत्यादिना-ईरः ॥ कच्छुरैः । अत्र “कच्छ्रा दुर:" [ ३९ ] इति डुरः ॥
दन्तुर । इत्यत्र " दन्तादुन्नतात्" [ ४० ] इति डुरः ॥
मेधिरैः । रथिरैः । अत्र " मेधा ०" [४१] इत्यादिना वा इरः । वावचनाद्यथाप्राप्तमिनादि । “आयात् " [२] इति मतुश्च । मेधावता । रथिना ॥
कृपालुः । कृपावता । हृदयालुभिः । हृदयिना । इत्यत्र “कृपा०" [ ४२ ] इत्यादिनालुर्वा ॥
केशव । इत्यत्र “केशाद्व:" [ ४३ ] इति वः ॥
: ।
मणिवेन । गाण्डीवि । इत्यत्र “मण्यादिभ्यः " [ ४४ ] इति वः ॥
नौसिक । इत्यत्र “हीनोत्स्वाङ्गादः " [ ४५ ] इत्यः ॥ वसन्ततिलका ॥ कालोसेना इवातरखिना मायाविनानायितमा मियांस्त्वया । स्रग्वी तपखिन्नधुना युयुत्संसे मेधाव्यसि व्यक्तमनामयाव्यहो ८५
ता
१ बी यां त्वया'.
२ बी से
१ सी 'त्र लक्ष्म्या.
२ ए आर्च । वा. ३ बी वाचा । इ. ४ बी 'लम् ।
५ एस्र । इत्यजोत्ना . ६ बी म । द्रुम. ७ मित्यादि । आ. एसी पालु । कृ. ९ बी 'ण्डीव । इ. १० बी नाशिक. ११ ए नास्वाङ्गा'.