________________
[ है ० ७.२.३१.]
अष्टादशः सर्गः ।
यो शार्करासिकतिलेष्विव सैकतानः कर्षेद्धिं शर्करिल सैकतभूषु गौः सः ।
चञ्चद्युमद्रुमसमानभुजोपि वीरः
काण्डीर शूर इह यः क्रियया गिरेव ॥ ८२ ॥
१
४७३
८२. काण्डानि शराः सन्त्यस्य हे काण्डीर हे धानुष्क । उपहसन्नेवं संबोधयति । हे आन्न चञ्चन्तौ विलसन्तौ युमद्रुमसमानौ द्यौर्वास्यास्मिन्वास्ति युमो रूढिशब्दत्वादुच्चैस्तमो यो द्रूणि दारूणि सन्त्य - स्यास्मिन्वा द्रुमो रूढिवशाद्वृक्षस्तद्वत्प्रलैम्बबलिष्ठौ भुजौ यस्य सोपि यो गिरेव यथा गिरा वाचा शूरस्तथा यः क्रियया रणकर्मणा शूरः स इह जगति वीरः । दृष्टान्तमाह । हि यस्माद्यो गौर्यथा शार्करासिकतिलेषु क्षुद्रपापाणवालुकारहितेषु देशेषु सैकतं सिकतावद्वालुकाभृतं(भृद् ? ) यदनः शकटं तत्कर्तेत्तथा यः शर्करिलसैकर्तभूपु सैकतानः कर्पेत्स गौर्वृषभगुणोपेतो वृषभः स्यात् । तत्ते स्वशौर्यश्लाघावचनै: - वक्तैर्न किंचित्किं तु यदि शूरं मन्यस्तदा रणक्रियां प्रकटयेत्यर्थः ॥ वसन्ततिलका ||
आण्डीरभाण्डीरहयाजिकच्छुरैः सदन्तुरेभै रथिरैः समेधिरैः । संभूय भूपैर्हृदयालुभिः स्वकैकस्य नन्वेंसि कृपालुरेकके ||८३||
८३. नन्विति संबोधने । हे आन्न स्वकैर्निजैर्भूपैः सह संभूयमिलित्वा त्वं ढौकस्व । किंभूतैः । आण्डीरा वृषणवन्तो भाण्डीराश्च भाण्ड
१ बी 'द्धि कश".
२ बी न्वस्म कृ°.
१ सी 'नि शिराः २ बी र्द्युवास्या.' ३ सी 'णि स. ५स्माद्या गौ. ६ बी 'तलभू° ७ बी 'त्सा गौ' .
६०
४ सी लम्बी ब'.
८ एवोक्तेर्न',