________________
[है. .२.२३.) अष्टादशः सर्गः। शन्तान् । कंवान् । अशंव । अकम्भान् (कम्भ)। अशम्भान् । इत्यत्र "केशंभ्यां." [१८] इत्यादिना युस्-ति-यस्-नु-त-व-भाः ॥
बलूलः । वातूल । दन्तूल । ललाटूलकान् । इत्यत्र "बल." [१९] इत्यादिनोलः ॥
चूडाल । इत्यत्र "प्राणि." [२०] इत्यादिना लः ॥ सिंधमलान् । पृथुल । क्षुदजन्तु । मक्षिकालान् ॥ रुगू । मूर्जालान् । इत्यत्र "सिध्मादि०" [२१] इत्यादिना लः ॥
प्रज्ञालः । प्रज्ञिलेन । पर्णल । पर्णिलः । उदकल। उदकिल। फैनल । फेनिल। इत्यत्र "प्रज्ञा०" [२२] इत्यादिना ल-इलौ ॥ शालिनी छन्दः ॥
ऊचेथ जाङ्गलनृपोभिसरन्नकाला
लोकालिलं तमिति संप्रहरस्व दोष्मन् । काडालघाटिलजटालतमैरघाटा
लाकाडिलैरजटिलैश्च हतैः किमेभिः ॥ ७८ ॥ ७८. अथातिप्रकाशत्वात्क्षेप्या काला पादस्रसाविशेषो यस्य स तथा नाकालालो जाङ्गलनुप आन्नोभिसरन्नभिमुखं गच्छन्सनकालिलं तं चौलुक्यमुवाच । कथमित्याह । हे दोष्मन्सहरस्व युध्यस्व । यत एभिभेटैहतैः किं न किंचित् त्वमेव मे वध्य इत्यर्थः । किंभूतैरेभिः । काडा पादत्रसामेदो घाटा कृकाटिका जटाश्च क्षेप्याः सन्येषां तेतिशयितास्तैः काडालघाटिल जटालतमैस्तथाघोटालाकाडिलैरजटिलैश्च ॥
१ सी काकिलं. २ सी 'टाकालाडि'. ३ ए श्च हितैः. १एन् । स्वागन । अक'. सी °न् । अक. २ ए °तिशव'. ३ ए °लूल । वा. ४ एल। लला. ५ ए सिध्माला'. ६ सीन् । इ. ७ बी मूर्छला. ८ए प्रशिल:. ९ ए फेनिल । फे'. १० बी नल: । फे'. ११ ए दलस्तावि. १२ बी °प अन्नो'. १३ बी प्रहार'.१४ए दस्तसापादो.सी दश्रसा'.१५सी टालका'. १६बी रजिटि.