________________
४६८
व्याश्रयमहाकाव्ये
[कुमारपालः] न्मूmलान्मूर्छावतस्तथा कां श्चिन्मक्षिकालान्मक्षिकावतः परासूनित्यर्थः । तथा कांश्चिसिध्मलान्वा विवर्णान् । वात्रेवार्थे । सिध्मानि त्वक्पुष्पाणि रोगभेद एषां सन्ति सिध्मला यथा त्वचि श्वेतपुष्पैर्विवर्णा विच्छायाः स्युरेवं प्रहारैर्विवर्णाश्च । यतः । कीदृक् । सोझैः कृत्वा बलूलो बलिष्ठः ॥ वैश्वदेवी ॥ फेनिलोदकिलवक्रममूर्छन्पत्तयः पृथुलशस्त्रमुचीह। फेनलोदकलसिन्धुरभूत्तच्छत्रशोणितजलैः पतितैश्च ॥ ७६॥
७६. इहान्ने पृथुलानि पृथुत्ववन्ति शस्त्राणि मुञ्चति यस्तस्मिन्सति पत्तयोमूर्छन् । कथम् । फेनिलानि फेनवन्त्युदंकिलान्युदकवन्ति वक्राणि यंत्र तद्यथा स्यादेवम् । तथा फेनलोदकलसिन्धुर्डिण्डीरान्वितोदकवती च नद्यभूत् । कैः कृत्वा । तच्छत्रशोणितजलैस्तेषां पत्तीनां छत्रैः श्वेतातपत्रैः शोणितजलैश्च रक्ताम्भःप्रवाहैश्च । किंभूतैः । रणोा पतितैः ॥ स्वागता ॥ प्रज्ञालोस्त्रे प्रज्ञिलेनानकेन स्वांचौलुक्यस्ताप्यमानानथास्त्रैः । शाखीवोच्चैःपर्णिलोपर्णलद्रौ धन्वत्येत्याश्वासयत्तत्र धन्त्री॥७७॥
७७. स्पष्टम् । किं त्वपर्णला अपर्णवन्तो द्रवो वृक्षा यत्र तस्मिन्धन्वति मरुस्थल उच्चैरुन्नतः पर्णिलः पत्रबहुलः शाखी यथा ताप्यमानाअनानाश्वासयति । तत्र रण एत्य धन्वी धनुर्धरः ॥ 'कंयून् । अशंयु । अकन्तीन् । शन्ति । कंयः । अशेय। अकन्तुः। शन्तु । कन्त ।
१ सी फेनिलो'. . बी सी दकिल'. ३ बी च्छस्त्रशो. ४ ए "नावके, ५ ए °मानांस्तथा'. ६ए लधो ध'. ७ बी न्वतेत्या. सीन्वतेत्या'. ८ बी सी धन्वा । स्प.
१ एसिध्माला . २ ए°च्छायास्यु. ३ सी ति सति. ४ ए दलिकान्यु. ५ ए सी फेनिलो . ६ सी दकिल'. ७ए त पूर्णि'. ८ ए प्यमन्जना'. ९एशंशय.