________________
[ है ० ७.२.१८.]
अष्टादशः सर्गः ।
४६७
वलिभ । वटिभ । तुण्डिभ । इत्यत्र " वलि०" [ १६ ] इत्यादिना भः ॥ ऊर्णायु । अहंयुः । शुभंयु । इत्यत्र “ऊर्णा ०" [१७] इत्यादिना युस ॥ उपजातिः ॥
अशयकं योपि स शन्त्वकन्तुरशंयुकं यूनपि शन्त्यकन्तीन् । स्वकांश्चकारालमकन्तशन्तानश्च (व) कंवान् द्विपतश्च जिष्णुः ७४
I
७४. स आन्नः स्वकान्निजभटान् शं सुखमस्त्येषां शन्तयेः । कमित्ययं कुत्सायाम् । कं कुत्सास्त्येषां कन्तयो न तथाकन्तयो विशेषणकर्मधारये ताञ् शन्त्यकन्तीन्सुखितान् सतेजस्कत्वेनाकुत्सितांश्चालमत्यर्थं चकार । कीदृशान् । अशंयुकंयूनपि द्विड्डिः पराभवात्पूर्वम सुखितनिस्तेजस्कानपि । कीदृक्सन् । अशयकंयोपि स्वसैन्यस्य पराभवादसुखितनिस्तेजस्कोपि जिष्णुः सञ् शन्त्वकन्तुः सुखी सतेजस्कश्च । तथा द्विषतश्चाकन्तशन्ताञ् जितकाशित्वेन प्राक्कान्तान्सु खिनश्च सैतोशंवकंवानसुखिनो निस्तेजस्कांश्चकार ॥ उपेन्द्रवज्रा || वातूलाशम्भान्कांश्चिद स्त्रैरकम्भाचूडालादन्तूलाललार्दूलकांश्च ।
मूर्छालान्सो स्त्रैर्मक्षिकालान्बलूलो
द्विदूपत्तींश्चक्रे सिध्मलान्वा विवर्णान् ॥ ७५ ॥
७५. स आन्नः कांश्चिद्विपत्तीनखैः कृत्वा चक्रे । किंभूतान् । वातूलाशम्भान्वातग्रस्तवदसुखितान् । तथाकम्भाचूडालादन्तूलाललाटूलकांश्च कांश्चिदकम्भान्मस्तकरहितान् कांश्चिदचूडालान वेणी कान्कांश्चिददन्तूलान्दन्तरहितान् । कांश्चिदलला टूल का ललाटरहितांश्च । तथा कांश्चि
93
१ ए लाहूल.. २ बी कां° सी 'टूलंका'.
२ बी 'यः किमि .
१ सी षां कंतयो. ३ सी न्यप. ४ सी 'शिशब्देन. ५ ए सन्तोशं'. ६ ए “जस्काश्चत्वका. ७ बी 'लाल'. ८ बी "नवणी'. ९ सी काकुत्सितान्लला १० ए कान्कुत्सितान्लला.
११ ए 'हिताश्व".