________________
[ है ० ७.२.१३.]
अष्टादश:
४६५
व्रीह्येर्थ । अशालिंलम् । अशालिकः । शाली । शालिमन्तम् ॥ तुन्दादि । अतुन्दिलः | अतुन्दिकम् । तुन्दी । तुन्दवन्तम् ॥ पङ्किल । पङ्किक । पङ्किनीम् । पङ्कवत् । इत्यत्र “व्रीह्यर्थ ० " [९] इत्यादिना इलः । चकारादिकेनौ । “आयात्" [२] इति मतुश्च ॥ व्रीहिशब्दोपि व्रीह्यर्थो भवति । किं तु तस्य पूर्वत्रोपादानादिलो न स्यात् । भावे हि तत्रोपादानंमनर्थकं स्यात् ॥ भवतीत्येके । व्रीहिल ॥
सर्गः
ः ।
Ε
पादिलान् । पादिक । पादिभिः । अत्र “स्वाङ्गाद् ०" [१०] इत्यादिना
इल- इक-इनः ॥
वृन्दारकैः । अंवृन्दवन्तः । अत्र "वृन्दादारकः " [ ११ ] इत्यारको मतुश्च ॥ शृङ्गारक । शृङ्गवन्तः । अत्र “शृङ्गात् " [१२] इत्यारको मतुश्च ॥ उपजातिः ॥ फलिनद्रुमद्भर्हवदातपत्रकाः फलवच्छरश्रेणिमुचोपि जाङ्गलाः । अथ गूर्जरैर्वर्हिणवन्महाहयः प्रेत्रभञ्जिरे शृङ्गिणावच्च शाखिनः ७१
७१. अथ गूर्जरैर्जाङ्गला आन्नभटाः प्रबभञ्जिरे । कीदृशाः । फनिद्रुमन्ति सश्रीकत्वात्सफलदुमा इवाचरन्ति बहुवन्ति मायूरपिच्छयुक्तान्यातपत्राणि येषां तेपि ठकुरा अपि । तथा फलवती प्रशस्यशस्त्राप्रभागान्विता या शरश्रेणिस्तां मुञ्चन्ति ये तेपि यथा बर्हिणैर्मयूरैर्महा' हयो भज्यन्ते । यथ च शृङ्गिणैर्वन महिषैः शाखिनो वृक्षा भज्यन्ते ||
1
फलिन । फलेर्वेत् । बर्हिण | 'बैर्हवत् । शृङ्गिण । इत्यत्र “ फल० " [१३] इत्यादिना इनो मतु ॥ सुदन्तं छन्दः ॥
१८ वहिं. २ बी प्रभ
१ ए बी ह्यर्थः । अ
२ बी 'लिनम्.
37°•
४ए थप भ. ८ बी रकः । शृ. ९ ए
३ ए 'न्दिलं । अ. सी दिल | ५ सी न. ६ सी दिकः । पा. ७ बी अत्रवृन्द . त्वाशफ १० सी 'तान्येव पात्रा'. ११ सी स्य
बस्त्रा ं. १२ सी ंथा शृ ं. १३ ए नर्महिषौ शा. १४ ए वतत्.. १५ बी बर्हिव ं.
·
१६ एश्च । मुद'. १७ सी दतं छ°.
५९