SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.२.९. ] अष्टादशः सर्गः ः । ४६३ २ 3 ६७. खलाः सन्त्यस्यां खलिनी समितो युद्धस्य खलिनीव समित्खलिनी तस्यां यथा खलिनी धान्यखलाधार एवं संग्रामाधार इत्यर्थः । भुवि रणाङ्गणे कोपि भटोशै (शी ? ) र्षिकः शीर्षरहितोप्यशीर्पिणं शीर्षरहितमकरोदर्थात्प्रत्यर्थिनम् । यतः प्रत्यर्थिकीत्यर्थी शत्रुकीर्ति जिघृक्षुरित्यर्थः । ततश्चाशीर्षवान् शीर्षरहितः सोपि प्रत्यर्थ्यापि खगभृत्सन्ननर्त वीर्यातिशयाद्युद्धाय ववल्ग । अत एव प्रत्यर्थिकैः शत्रुभिरर्थिकैवद्याचकैरिव परिष्टुतः ॥ छत्रिकैः 5: । छत्रिणः । छत्रवान् । इत्यत्र "अतः ०" [६] इत्यादिना इकेनौ मतुश्च ॥ अनेकस्वरादिति किम् । स्ववद्भिः ॥ अभिधानार्थ स्पेतिकरणस्यानुवृत्तेः कृदन्तान्न भवतः। भृत्यवद्भिः ॥ क्वचिद्भवतः । कार्यिकैः । कार्यिणः ॥ जातिशब्देभ्यो न भवतः । माल्यवान् । क्वचिद्भवतः । का ( क ) पेटिकाः । कर्पटी ॥ धनादुत्तमर्णे भवतः । धनिकः ( क ) । धनिनः ॥ सप्तम्यर्थे च न भवतः । वीरवत्याहवे ॥ क्वचिद्भवतः । खलिन्याम् ॥ रसरूपगन्धस्पर्शशब्दस्नेहेभ्यो गुणवाचिभ्यो न भवतः ॥ क्वचिद्भवतः । रसिकैः । रसिनः ॥ 9 १० 1 अशीर्षिकः । अशीर्षिणम् | अशीर्षवान् । इत्यत्र "अशिरसोशीर्षश्व" [ ७ 'इतीकेनौ मतुश्चाशिरसोशीर्षादेशः ॥ अर्थिकवत् । अर्थी । प्रत्यर्थिकैः । प्रत्यर्थि । इत्यत्र “अर्थ०” [ ८ ] इत्यादिना - इकेनौ ॥ वंशस्थेन्द्रवंशयोरुपजातिः ॥ अतुन्दिलः क्वापि च तुन्दवन्तमतुन्दिकं कापि जिगाय तुन्दी | अशालिलं शाल्यथ शालिमन्तमशालिकः स्थानिवशेन यद्वत् ॥ ६८ ॥ १एपि शा° २ सी स्थानव. ३ सीत् । कोपि. १ सी 'नी तस्यां खलिनी यथा धा. २ एनी धन्य ३ ए सी कीर्त्ति जि. ४ सी एवा प्र. ५ ए कविद्या". ६ सी रस्या". ७ सी कार्यकैः . ८ प काः । कार्पटीः । ध. ९ बी 'र्षिणाम्. १० ए शीपिवा. ११ एवं शोरु.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy