________________
[ है ० ७.२.५. ]
४६१
अष्टादशः सर्गः । कुमारिणः खे वरमालिनोमिल शिखावदत्राशिखिनो नु तेजसा । मालावतोन्वेष्टुममायिनो भटानमायिका नव्यवरान्नभश्वराः ॥ ६३ ॥
६३. अमायिका अमायिनो नभश्वरा देवाः खेमिलन् । किं क - र्तुम् । नव्यवरान्नवान्वधूटानन्वेष्टुम् । किंभूतान् । शिखावन्ति दीप्तियुक्तान्यस्त्राणि येषां तान्युध्यमानानित्यर्थः । तथा तेजसा कृत्वा शिखिनो न्वीनिव । तथा मालावतः कण्ठस्थपुष्पमालान्वितांस्तथामायिनो मायायुद्धरहितान । किंभूताः सन्तः । कुमारिणः कन्यायुक्ता अत एव वरमालिनो वराय माला वरमालास्तदन्विताः कुमार्यभिरुचितवरकण्ठे क्षेतुं गृहीतवरमालाः । वंशस्थेन्द्रवंशयोरुपजातिः || नाज्ञायेकस्यैकतो गुर्वनीकं मायावद्भिः क्षुण्णमप्यत्र कैश्चित् ।
ε
व्रीहिक्षेत्रं व्रीहिकाणां महीयो यद्वल्लूनं कापि चात्री हिमद्भिः || ६४ || ६४. स्पष्टुम् । किं त्वेकस्य राज्ञ एकत एकस्मिन्प्रदेशे मायावद्भिइछलपरैः कैश्विद्भटैः । अत्र रणे व्रीहिक्षेत्रं त्रीहियुक्तं क्षेत्रमत्रीहिमद्भि
७
हिरहितैश्चौरादिभिः ।
नाविकस्य । कुमारिकस्य । इत्यत्र "नावादेरिकः " [ ३ ] इतीकः ॥ "आयात्" [२] इति वचनात् " तदस्य ० " [१] इत्यादिना मतुश्च । तेन नौमान् । कुमारीमान् | नौकुमारीभ्यामिनं केचिदाहुः । नावी । कुमारिणः ॥
शिखिनः । शिखावत् । मालिनः । मालावतः ॥ अत्र “शिखादिभ्य इन्” [ ४ ] इतीन् मतुश्च ॥
ब्रीहिकाणाम् । व्रीहि । अव्रीहिमद्भिः । अमायिकाः । अमायिनः । मायावद्भिः । अत्र “व्रीह्यादिभ्यस्तौ ” [५] इतीकेनौ मतुश्च । शालिनी छन्दः ॥
१ सी कान्नव्य'.
१ बी 'न्युद्धमा'. ५ ए सी माला । वं
·
८
२ या य.
२ ए त्यस्तथा. ३ बी 'न्वितात्तथा'. ४ एता: कु. ६ ए 'द्भिस्थल, ७ सी 'हिमद्भिव्रीहिर ८ ए विहि