________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
रमानि ज्ञाता। कीदृशी । हर्षहेतुत्वाकुल्मासास्त्रिपुटाश्च धान्यभेदा वटकानि च प्रायेण प्रायो वान्नान्यस्य पौर्णमास्यां कौल्मासी त्रिपुटिका वा वटकिनी वोत्सवविशेषा इव । कीदृशा सता । तेजोभिः प्रतापैः कृत्वा क्षणेनासुहृदां शत्रूणां ज्वरानिवातिसंतापकत्वाद्दिशता ददता । किंभूतान् । उष्णं फलं कार्यमस्योगकस्तथा तृतीयो दिवसोस्याविर्भावाय तृतीयकस्तथा काशपुष्पं हेतुरस्य काशपुष्पको द्वन्द्वे तान् ।।
तृतीयक । काशपुष्पकान् । उष्णक । इत्यत्र “काल." [१९३] इत्यादिना कः॥ त्रिटिका । इत्यत्र "प्रायः" [१९४] इत्यादिना कः ॥ कोल्मासी(पी?) । इत्यत्र “कुल्मासी(षा?)दण्" [१९५] इत्यण् ॥ वटकिनी । इत्यत्र “वटकादिन" [१९६] इतीन् ॥ साक्षि । इत्यत्र “साक्षाद्रष्टा" [१९७] इतीन् ॥ वसन्ततिलका छन्दः ॥
पञ्चविंशः पादः ॥ कुमारिकस्येव जनः कुमारीमान्साधु नौमानिव नाविकस्य । जानन्महारैः पततां रुजं कोप्याज्यब्धिनावी न पुनः प्रजहे ॥६२॥
६२. आज्यब्धौ रणाम्बुधौ नावी नौमान्दुर्विगाहं रणमवगाहमानः सन्नित्यर्थः । कोपि भटः प्रहारैः पततां भटानां पुनर्न प्रजहे । यतस्तेपां रुजं पीडां क्षत्रियोत्तमत्वात्साधु जानन् । यथा कुमारीमाननेककन्यान्वितो जनः कुमारिकस्यानेककन्यावतो जनस्य विवाहादिचिन्ताकृतां रुजं साधु जानाति । यथा वा नौमाननेकवेडान्वितो जनो नाविकस्यानकवेडावतोनेकवेडासमारंचनादिविषयचिन्ताकृतां रुजं साधु जानाति । उपजातिः ॥
१ बी सी भेदो व. २ सी °नि प्रा'. ३ बी पौर्णिमा . ४ बी 'टि की वा. ५ ए णां जरा'. ६ एणस्त. ७ए यकः । का. ८ एपकीन्. ९ बी पुत्रिका. १० ए सादिण्. ११ बी क्षादृष्टा. १२ ए °दः समाप्तः । कु. .१३ ए सी म्बुधोना. १४ बी न ज. १५ सी था वा नौवाननेकवेडा. १६ सी कबेडा. १७ सी °क बेडा, १८ सी रसना'.