________________
[ है० ७.१.१८१.]
अष्टादशः
सर्गः 1
इन्द्रियैः । इति "इन्द्रियम्" [१७४] इत्यनेन निपात्यम् ॥ कार्मुकेचुञ्चुना । धनुश्चणः । अत्र " तेन० " [ १७५] इत्यादिना चुचुचणौ ॥ द्विकस्य । इत्यत्र “पूरैणाद् ०" [१७६] इत्यादिना कः पूरणप्रत्ययस्य लुक् च ॥ द्विकं तृतीर्यकमस्त्र वेदग्रहणम् । अत्र " ग्रहणाद्वा" [१७७ ] इति कः पूरणस्य वा लुक् ॥
यत्सस्यका सीन सहन्त वीरा हिरण्यको नो धनकश्च हेतुः । किं त्वदन्तोष्ठक केशकस्वः स्त्री कामनानौदरिको चिताभूत् ॥ ५८ ॥
५८. सस्यकासीन् सस्यशब्दोत्र गुणवचनः । सस्येन परिजाताः सस्यकाः सर्वतः सारेण संबद्धा येसयस्तान् यद्वीरा असहन्त । अत्र सस्य कासिसहनविषये हिरण्येको हिरण्ये स्वर्णे कामो नो हेतुर्नापि घनकश्च धनाभिलाषश्च हेतुः । किं त्वत्र दन्तौष्ठकाः केशकाश्च दन्तौ - ष्ठस्य केशानां च रचनायां प्रेसक्ता इत्यर्थः । याः स्वः स्त्रियो देव्यस्तासां कामना वाञ्छा हेतुः । किंभूता । अनौदरिकोचितानौदरिका
1
१२
93
णामुदरे सक्तानां विजिगीपूणामुचिता योग्या ॥
सस्यक । इत्यत्र “सस्याद्०" [ १७८ ] इत्यादिनों कः ॥
धनकः । हिरण्यकः । अत्र “धन० " [१७९] इत्यादिना कः ॥
केशक । इत्यत्र “स्वाङ्गेषु सक्ते" [१८० ] इति कः । बहुवचनात्खाङ्गसमुदायादपि । दन्तौष्ठकं ॥
अनौदरिक । इत्यत्र “उदरे तु० [१८१] इत्यादिनेकन् ॥ उपजातिः ॥
१ दन्तोष्वक'.
१ बी इत इ. त्यस्य पू. ५ सी स्व.
९ सी १३ सी रेशक्ता". १७ सीरे इ.
π°.
५८
२ बीसी 'कच. रणेत्या. ६ ए यम १० ए दन्तोष्ठ ं. ११ बी सी प्रशक्ता.
१४ए ना कध
१५ सी षु शक्ते.
४५७
३ बी सी 'ना चनु. ४ बी सी
७ सी णाद् इ
एरणाको.
१८ सी ण् ॥ अ.
·
१२ सी रिका". १६ बी ठकः ।