SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ [ है० ७.१.१८१.] अष्टादशः सर्गः 1 इन्द्रियैः । इति "इन्द्रियम्" [१७४] इत्यनेन निपात्यम् ॥ कार्मुकेचुञ्चुना । धनुश्चणः । अत्र " तेन० " [ १७५] इत्यादिना चुचुचणौ ॥ द्विकस्य । इत्यत्र “पूरैणाद् ०" [१७६] इत्यादिना कः पूरणप्रत्ययस्य लुक् च ॥ द्विकं तृतीर्यकमस्त्र वेदग्रहणम् । अत्र " ग्रहणाद्वा" [१७७ ] इति कः पूरणस्य वा लुक् ॥ यत्सस्यका सीन सहन्त वीरा हिरण्यको नो धनकश्च हेतुः । किं त्वदन्तोष्ठक केशकस्वः स्त्री कामनानौदरिको चिताभूत् ॥ ५८ ॥ ५८. सस्यकासीन् सस्यशब्दोत्र गुणवचनः । सस्येन परिजाताः सस्यकाः सर्वतः सारेण संबद्धा येसयस्तान् यद्वीरा असहन्त । अत्र सस्य कासिसहनविषये हिरण्येको हिरण्ये स्वर्णे कामो नो हेतुर्नापि घनकश्च धनाभिलाषश्च हेतुः । किं त्वत्र दन्तौष्ठकाः केशकाश्च दन्तौ - ष्ठस्य केशानां च रचनायां प्रेसक्ता इत्यर्थः । याः स्वः स्त्रियो देव्यस्तासां कामना वाञ्छा हेतुः । किंभूता । अनौदरिकोचितानौदरिका 1 १२ 93 णामुदरे सक्तानां विजिगीपूणामुचिता योग्या ॥ सस्यक । इत्यत्र “सस्याद्०" [ १७८ ] इत्यादिनों कः ॥ धनकः । हिरण्यकः । अत्र “धन० " [१७९] इत्यादिना कः ॥ केशक । इत्यत्र “स्वाङ्गेषु सक्ते" [१८० ] इति कः । बहुवचनात्खाङ्गसमुदायादपि । दन्तौष्ठकं ॥ अनौदरिक । इत्यत्र “उदरे तु० [१८१] इत्यादिनेकन् ॥ उपजातिः ॥ १ दन्तोष्वक'. १ बी इत इ. त्यस्य पू. ५ सी स्व. ९ सी १३ सी रेशक्ता". १७ सीरे इ. π°. ५८ २ बीसी 'कच. रणेत्या. ६ ए यम १० ए दन्तोष्ठ ं. ११ बी सी प्रशक्ता. १४ए ना कध १५ सी षु शक्ते. ४५७ ३ बी सी 'ना चनु. ४ बी सी ७ सी णाद् इ एरणाको. १८ सी ण् ॥ अ. · १२ सी रिका". १६ बी ठकः ।
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy