________________
४५६
व्याश्रयमहाकाव्ये
अनुपदी । इति "अनुपद्यन्वेष्टा” [ १७० ] इति निपात्यम् ॥
3
दाण्डा जिनिक | आयः शूलिक । पार्श्वक । इत्येते "दाण्डाजिनिक ०" [१७१ ] केचिद्दण्डाजिनायः शूलाभ्यामिकमेवाहुस्तन्मते
निपात्याः "
इत्यादिना
दण्डाजिनिक । अयःशूलिकेति ॥
क्षेत्रिय । इत्यत्र " क्षेत्रे ०" [१७२] " इत्यादिनेयः ॥ वंशस्थेन्द्रवंशयोरुपजातिः ॥ द्रांक्ट्रोत्रियैश्छान्दसवंर्जि (जि) तेन्द्रियै
र्धनुश्चणः कार्मुकंचुचुनामिलत् ।
द्विकं द्विकस्याशु तृतीयकं नु तत् स्वस्यास्त्रवेदग्रहणं प्रदर्शयन् ॥ ५७ ॥
[ कुमारपालः ]
E
५७. धनुश्चणो धनुषा वित्तो महाधनुर्धरजातिः । कार्मुकै चुञ्चुना कार्मुकेण वित्तेन सह द्रागमिलत् । कीदृक्सन् । द्विकस्य द्वितीयेन रूपेणास्त्र वेदग्रन्थग्राहकस्य स्वस्यात्मनो यह्निकं द्वितीयमस्त्रवेदग्रहणं धनुर्वेदाभ्यासस्तत्तृतीयकं नु तृतीयमिव प्रदर्शयन् । द्विवारमभ्यस्तधनुर्विद्यो - प्युत्कृष्टधनुःकलाप्रकटनात्रिवारमभ्यस्तधनुर्विद्योहमिति लोकाञ्ज्ञार्पर्यनित्यर्थः । यथा जितेन्द्रियैः श्रोत्रियैर्वेदमधीयानैर्द्विजैः सह छान्दसा वैदिकाः समानगुणत्वेन मिलन्ति ॥
97
श्रोत्रियैः । अत्र “छन्द०” [ १७३] इत्यादिना इयो वा तत्संनियोगे च छन्दसः श्रोत्रभावः ॥ पक्षेण | छान्देस ॥
२ बी सी 'वर्जिते ..
१ सी द्राकुश्रोत्रि. 'स्वशास्त्र'. ५ ए यत् ॥ ध°.
३ बी सी कच
४ सी
१ बी म् । दण्डा. २ ए बी 'निक: आ. ३ ए 'लिकः । पा. ४ ए 'निकैः । म. ५ बी सी 'कच. ६ ए केन वि.. ७ एकस्या ८ सी " सस्तृत . ९ वी शद. १० बी 'नुविद्यो ११ बी सी 'धोयमि'. १२ सी "यदित्व'. १३ सी 'यो त. १४ बी न्दसः । ६.