________________
[है. ७.१.१७..] अष्टादशः सर्गः।
४५५ दुपकरणमोदनाद्यपि श्राद्धं तद्भुक्तमद्यानेन श्राद्धी द्विजस्तत्र भक्तो यजमानः श्राद्धिकं श्राद्धे भुक्तं द्विजमामोदयति । कया। हे द्विजासि यज्ञे साध्वानातीष्टी चात एवाहं त्वां कीर्त्या पूर्व्यद्य च संदृष्टपूर्वीत्युक्त्या ॥ पूर्वी ॥ सादेः। संदृष्टपूर्वी । इत्यत्र "पूर्वम्" [१६७] इत्यादिनेन् । इष्टी । आम्नाती । इत्यत्र “इष्टादेः" [१६८] इतीम् ॥ श्राद्धिकम् । श्रादि[-] । इत्यत्र "श्राद्धमद्य०" [१६९ ] इत्यादिनेकेनौ । वैश्वदेवी छन्दः ॥ अभूद्विषोन्योनुपदीति संगृणंस्त्वां चेन्नदाण्डाजिनिकाय हन्म्यहम्। गृह्येय दण्डाजिनिकौघपार्श्वकाय शूलिकक्षेत्रियपातकैस्तदा ॥५६॥
५६. अन्यो भटो द्विषोरेरनुपद्यनुपदं पदस्य पश्चात्पदस्य समीपं वान्वेष्टाभून्नश्यतो द्विषः पृष्ठे लग्न इत्यर्थः। कीडक्सन् । संग्णन्प्रतिजानानः । किमित्याह । रे दाण्डाजिनिक दण्डाजिनं दम्भस्तेनान्वेष्टश्छलप्रहारित्वादाम्भिक चेत्त्वामद्य न हन्मि तदाहं गृह्येयं गृहीतः स्याम् । कैः । दण्डाजिनिकौघो दाम्भिकसमूहस्तथा पार्वमनृजुरुपायो लञ्चादिस्तेनान्वेष्टा पाश्र्वकस्तथायःशूलसाम्यादयःशूलं तीक्ष्णोपायस्तेनान्वेष्टा आयःशूलिकोयःशूलिको वा राभसिकस्तथान्यस्मिन्क्षेत्रे नाश्यः क्षेत्रियः पारदारिकः । स हि स्वक्षेत्रादन्यस्मिन्क्षेत्रे परदारेषु वर्तमानस्तत्र नाश्यो निग्राह्यः स्याद्वन्द्वे एषां महापापिष्ठानां यानि पातकानि पापानि तैः । एतत्पापानि मम स्युरित्यर्थ इति ॥
१सी अत्र द्विषो.
१५ द्धे भक्तं. २ बी संसष्ट'. ३ ए पूर्वीम्. ४ ए इष्टयादेः. ५ सी गृहण'. ६ ए ह्येयं गृहीत स्या. ७ सी गृहीयाम् । के द. ८ बी सी 'नान्विष्टा. ९ सी पाश्विक. १. बी 'नान्विष्टा. ११ ए सी को वा. १२ ए स ह स्व.