________________
४५१
[ है. ७.१.१५७.] अष्टादशः सर्गः।
एकविंशम् । त्रिंशम् । एकादशं शतं सहस्रं वा । इत्यत्र "अधिकं." [१५४] इत्यादिना डः ॥ एकादशः । अत्र "संख्या०" [१५५] इत्यादिना डट् ॥ उपजातिः ॥ त्रिंश्यस्य विंशतितमस्य युदेकविंशी
त्रिंशत्तमस्य च सहस्रतमस्य चास्य । अर्वाक्तिथेः शततमीयमु मासतस्या(म्या)
भāति केपि कथिता द्विगुणीबभूवुः ॥५०॥ ५०. केपि भटा द्विगुणीबभूवुर्हर्षेणोच्छसिताः । यतो भा कथिताः प्रशंसिताः । कथमित्याह । विंशतितमस्य विशतेर्भटानां पूरणस्य विंशतिभटस्वामिन इत्यर्थः । अस्य प्रत्यक्षस्य महाभटस्येयं प्रत्यक्षा युद्रणं त्रिंशी त्रिंशतो युधां पूरणी । तथा त्रिंशत्तमस्य त्रिंशतो भटानां पूरणस्यास्य च महाभटस्येयं युदेकविंश्येकविंशतेयुधां पूरणी । तथा उ अहो सहस्रतमस्य सहस्रस्य भटानां पूरणस्यास्य च भटराजस्य मासतम्या मासपूरण्यास्तिथेराग्मासमध्य इत्यर्थः । इयं युच्छततमीति ॥ वसन्ततिलका ॥ संवत्सरतम्यर्धमासतम्योस्तिथ्योरिव पर्वाहवं विजानन् । युयुधेशीतितमान्दकोपि कश्चित्तष्टितमाब्दमहेभवन्महौजाः॥५१॥
५१. कश्चिद्भूटोशीतितमोशीतेः पूरणोब्दो वर्ष यस्य स तथाति. वृद्धोपे युयुधे । किंवत् । षष्टितमः षष्टेः पूरणोब्दो वर्ष यस्य सोतितरुण इत्यर्थः । स चासौ महेभश्च तद्वत् । यतः कीदृक् । संवत्सरस्य
१ बी ति कोपि. २ सी चुः ॥ हर्षे'. ३ बी स्तिथोरि . ४ सी मा. न्दिको'. ५ ए हौजः । क.
१ए 'नाउः । उ. २ सी शति.' ३ सी था उ अहो. ४ ए विशेषु'. ५ वी हसत. ६ सी नभ'. ७ सी "स्य में. ८ बीतस्या मा. ९५ गोशब्दो.