________________
[६० ५.१.१०३.]
एकादशः सर्गः ।
३५
शकृत्केरिं वत्सम् । स्तम्बकरिव्रीहिः । अत्र “शकृत्०" [१००] इत्यादिना-इः ॥ किंकराः । यत्करम् । तत्करम् । बहुकरः । भन्न " किं० [१०१] इत्यादिना-अः ॥
संख्याकरः । त्रिकरः । अहस्करः । दिवाकरम् । विभाकरौ । निशाकर । प्रभाकर । भास्कर्तुं । चित्रकर्या । कर्तृकरे । आदिकरौ । अन्तकरे । अनन्तकरम् ।
कारकरः । बाहुकरः । अरुप्कर । धनुष्करः । नान्दीकरः । लिपिकरः । लिबिकरः । बलिकरः । भक्तिकरः । क्षेत्रकरान् । जङ्घाकरान् । क्षपार्केर । क्षणदाकर । रजनीकरंम् । दोषाकरे । दिनकर । दिवसकरः । अत्र “ संख्या ०" [ १०२ ] इत्यादिना टः ॥
१२
आज्ञाकरो हर्षर्करः कुमारोपि पितुस्ततः ।
भेजे सेवाकरः पादान्समस्या श्लोककारैवत् ।। ६६ ।
१५
१५
६६. ततः कुमारोपि पितुः पादान्भेजे समस्या लोककारवत् । समस्यते मील्यते पदै: “शिक्यास्य ० " ( ? ) इत्यादिना ये समस्या । अपरिपूर्णच्छन्दः पूरणायैकपादाद्युच्चारणम् । तथा लोककारोनुष्टुप्कर्ता यथा पादान् श्लोकचतुर्थांशान्सेवते समस्यापूरणायाश्रयति । कीदृक्सन् । पितुः सेवाकरः सेवाकरणशीलो विनीत इत्यर्थः । तथाज्ञाकर आदेशकरणेनुकूलोत एव र्षकरः प्रमोदकरणे हेतुः ॥
२१
सूत्रकारावैरकारैर्मत्रकारैः स संवदन् ।
स्माहाकलहकारं तं राजेति पदकारवा ॥ ६७ ॥
१ एसी कर कु. २ बी करं पा° ३ ए रत्.
१ ए सी डी त्करि व २ ए सी रिव्रीहिः . सी शत्. ४ ए अस्क ०.५ ए सीडी रः । वि. ६ बी °र । श्चित्र. ७ बी सी डी ष्करः । ध. ८ ए नादीक ९ ए बी डी लिविक १० सी डी करः । क्ष° ११ ए र । दो. १२ सी दिव १३ बी 'करे दि° डी 'कर: दि. १४ ए 'जे सेनस्या'. १५ ए डी ° ते पदैः . १६ सी पादै शि. १७ सी कपूर्णपा बी 'कपदा १८ ए सी 'ष्टुष्कर्ता. १९ 'तुर्थशा. डी 'तुर्खाशा' २० डी हर्षक २१ सी डी 'रणहे'.