________________
३४
व्याश्रयमहाकाव्ये
[जयसिंहः]
६३. स जयसिंहो यस्मिन् शत्रौ विषयेभूत् । कीदृक् । बाहुकरो बाहुमुपचाराद्वाहुकार्य शौर्य कर्ता । तथारुष्करोखत्रणकर्ता यो धनुष्करो धनुग्रहीतेत्यर्थः । सोरुष्करधनुष्करश्च तस्य पत्रममुकोद्यात्रानेय इति वर्णोपेतं पत्रं पर्ण मृत्योर्लिपिकरः पारिग्रहिकश्चित्रगुप्तोकाण्डेप्युदक्षिपदु. स्पैटति स्मासमयेपि स मृत इत्यर्थः ॥
रणे क्षेत्रकराञ्जङ्घाकरान्कुर्वन्नभूच सः ।
नानो लिविकरो दोषाकरे दिनकरोपमः ॥६४॥ ६४. स जयसिंहो दोषाकरे चन्द्र आधारे नानो लिबिकरो लेखकोभूच । कलङ्कव्याजेन चन्द्रप्रशस्तिपट्टिकायां स्वनाम लिलेखेत्यर्थः । यावच्चन्द्रस्तावदसौ जगत्रयेपि प्रसिद्धनामाभूदिति परमार्थः । यतः कीदृक् । रणे युद्धार्थ · क्षेत्रकरोंत्रणभूमिरचकान्दोबलावलेपात्सनामारम्भिणः परानित्यर्थः । जङ्घाकरान्पराजयोजङ्घाकर्मणः पलायनस्य कर्तृन्कुर्वस्तथा दिनकरोपमः प्रतापादिना ॥
कर्णः क्ष्मादिवसकरस्तं नेत्ररजनीकरम् ।
अन्येधुराजुहावाथ भक्त्यनन्तकरं सुतम् ॥ ६५॥ ६५. स्पष्टः । किं तु दिवसकरः सूर्यः । अनन्तामपर्यवसानां करोयनन्तकरो भक्तेरनन्तकरो #क्तयनन्तकरस्तम् ॥ 'देवापि । वातापि । इत्यत्र "देव." [९९] इत्यादिना-इः ॥
१ए ण क्ष्मा'.
१ सी नुर्गृही. २ बी डी नुगृही. ३ ए ° मनुकोत्राद्यावाने. ४ सी पेतपण. ५ए पणं. डी पत्रं मृ. ६ ए त्योलिपि०. ७ बी °रः परिग्राहि° ८ डी पठति. ९ ए °मयोपि. १० ए र्थ क्षत्र. ११ डी रानृण. १२ ए °याजघाक. १३ ए सी पम प्र. १४ बी 'त्यत्रन्त. १५डी मक्य. १६ ए भक्तान'. सी भक्ष्यन.