SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४४७ हि ०७.१.१४४.] अष्टादशः सर्गः। राजानोस्येभैः शतमात्रैः शतयोधै___ रग्रेभूवन्द्राग्विवितस्त्यूर्जितकुम्भैः। वाणांश्चास्यपछतमात्रात्तधनुष्का स्त्रिंशन्मात्रान्विंशतिमात्रान्दशमात्रान् ॥४४॥ ४४. अस्यानस्याग्रे द्राग्राजानोभूवन् । कैः सह । इभैर्गजैः । किंभूतैः । शतमात्रैः शतप्रमाणैस्तथा शताः शतप्रमाणा योधा येपु तैरनेकयोधशतान्वितैस्तथा द्वे वितस्ती मानमेषां द्विवितस्ती(स्ति?) मानमेपां स्यादिति वा द्विवितस्तयो वितस्तिद्वयमात्रमुच्छ्रिताः परिमण्डला वेत्यर्थः। ऊर्जिता बलिष्ठाः कुम्भाः कुम्भस्थलानि येषां तैस्तथास्याग्रे वर्तमानाः पैट्छतानि मानमेषां स्यात्पैट्छतमात्रा य आत्तधनुष्का धनुर्धरास्ते च बाणानास्यंश्चिक्षिपुः । कतिसंख्यान् । त्रिंशद्विंशतिश्च दश च मानमेषां स्यात्तांस्तथा ॥ तालदनम् । इभहस्तद्वयसेन । हस्तमात्र । इत्यत्र “वोवं." [१४२] इत्या. दिना वा दनदयसटौ ॥ पक्षे मात्रद ॥ हस्तफलम् । अत्र "मानाद्" [१४३] इत्यादिना प्रस्तुतस्य मात्रडादेर्लुप् ॥ केचित्तु मानमात्रान्मात्रटं तस्यासंशये लुब्विकल्पं चेच्छन्ति । शतयोधैः । शतमात्रैः ॥ द्विवितस्ति । इत्यत्र "द्विगोः संशये च" [१४४] इति मात्रडादेर्लुप् ॥ अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति । तन्मते पट्शतमात्र इत्यत्र मात्रटो न हुँ ॥ १ बी वितिस्फूजि. २ एतस्यूजि'. ३ थी श्वास्यान्षट्कत . ४ ए°नुष्वास्त्रिं. १ सीतप्र. २ ए सी पां स्या. ३ बी पट्शता. ४ बी षट् शत. ५सी स्यात्तथा. ६ बी सी यशटौ. ७सी तमा. ८ बी त्रैः । द्वयिस्ति. ९ ए °न्ति । दश्या.. १० सी पू । त्रि.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy