________________
४४८
ब्याचमहाकाव्ये [कुमारपालः] दशमात्रान् । त्रिंशन्मात्रान् । विंशतिमात्रान् । अत्र “स(श)." [१४६] इत्यादिना डिनोपवादो मात्रट् ॥ मत्तमयूरं छन्दः ॥ दश्याननो विंशिभुजो नु राक्षसो जेतुं त्रयस्त्रिंशिन उद्यतः सुरान् । आनोप्यधिज्यं रभसौद्धनुर्व्यधादियत्कियन्मेरिबलं त्रुवन्निति ४५
४५. आनोपि रभसाद्युद्धातिरसेन धनुरधिज्यं व्यधात् । देशीनि दशसंख्यान्याननानि यस्य तथा विशिनो विंशतिपरिमाणा भुजा यस्य स विशिभुजो राक्षसो रावणो यथा रभसादधिज्यं धनुर्व्यधात् । कीडक्सन् । त्रयस्त्रिंशन्मानमेषां त्रयस्त्रिंशिनः सुरान् ध्रुव १ धर २ सोम ३ विष्णु ४ अनिल ५ अनल ६ प्रत्यूष ७ प्रभासा ८ ख्यानष्टौ वसून प्रागुक्तनामकानेकादश रुद्रान् द्वादशाश्व नासत्यौ च ३३ जेतुमुद्यतः । शिष्टं स्पष्टम् ।।
दशि । त्रयस्त्रिंशिनः । विशि । इत्यत्र "डिन्" [१४७] इति डिन् ॥ इयत् । कियत् । इत्यत्र "इदं." [१४८ ] इत्यादिनातुरिदंकिमोरिरिकयौ च ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥ आस्सन्यावन्तोरिवीरा यतीचूंस्तान्तोमी गूर्जरास्तत्यपि द्राक् । एतावन्तः कत्यहो सप्ततैय्यामब्धीनां नः सैन्य इत्यालपन्तः ४६
४६. पूर्वार्धं स्पष्टम् । किंभूता द्वयेपि । अहो इत्यक्षान्तौ । नोस्माकं सैन्य एतावन्त एतत्संख्या अरयः कति कियन्तो न कियन्तोपीत्यर्थः । यतः । किंभूते सैन्ये । अधीनां सप्तावयवा यस्याः संहतेस्तस्यां सप्ततैय्यामसंख्यत्वेनाधिसप्तकतुल्य इत्यर्थः ॥
१एन् । अन्नो'. २ वी साधनु'. ३ ए बी 'ति । अन्नो'. ४ बी रिवारा. ५ ए सी तीस्ता'. ६ बीवतोमी. ७ ए एतव. ८ बी तव्यामष्टीनां. ९ बी सैन्यं ई.
१ सी °न् । दशमात्रान् । अं. २ बी सायुद्धा. ३ बी दशानि. ४ सी 'स्य सः त°. ५ बी धधर. ६ बी नामाने'. ७ सी त्यौ जे'. ८ बी एतासंख्या. ९ए वा तय. सी वास्या संसते'. १०बी तव्यामसंख्यना.