________________
[है.७.१.१४०.] अष्टादशः सर्गः।
४४५ नकजोयं च शङ्खजो निनाद इत्यक्षुब्धचित्तत्वेन पृथग्निर्णीतः । दिवा तारकितावद् दिने संजाततारका द्यौर्महारिष्टसूचकत्वाद्यथा भीदा स्यादेवं भीदः । औपच्छन्दसकम् ॥
सोश्रावि त्रासाद्वेगितैाग्यवौघा___ल्लू(ल्लूत्वाप्युज्झद्भिगर्भिताबजमात्रान् । गर्भः संजातोस्याः प्रियाया हि योसौ
मा च्योष्टेत्यातॆर्जाङ्गलैः कर्मकृद्भिः॥४१॥ ४१. जाङ्गलैः कर्मकृद्भिः स निनादत्रासादेश्रावि । कीदृशैः सद्भिः। अस्याः प्रियाया भार्याजातेर्यो गर्भो गर्भजातिः संजातोसौ मा च्योष्टैतद्रौद्रस्वरश्रवणोत्थभयातिरेकेण माधः पतदिति हेतोरातः सखेदैस्तथा वेगितैर्भयात्संजातवेगैरत एव यवौघालू(ल्लूँ )त्वापि द्रागुज्झद्भिः । किंभूतान् । अपि गर्भितान्संजातगर्भान्फलितानित्यर्थः । तथा रजस्तिर्यक्प्रमाणमेषां रज्जुमात्रास्तान् ।। तिलतैलेमुदतैल । इत्यत्र “तिल." [१३६] इत्यादिना तैलः ॥ कर्मठ । इत्यत्र "तत्र." [१३७] इत्यादिना ठः ॥ तारकित । वेगितैः । अत्र "तदस्य." [१३८] इत्यादिना इतः ॥ गर्भितान् यवौघान् । इत्यत्र "गर्भादप्राणिनि" [ १३९] इतीतः ॥ अप्राणिनीति किम् । गर्भः संजातोस्याः प्रियायाः ॥ रजुमात्रान् । इत्यत्र "प्रमाणान्मात्रद"[१४०] इति मात्रद ॥ वैश्वदेवी छन्दै॥
१ सी घालवाप्यु. २ ए सी गर्भ सं.
१ ए दिनं सं°. सी दिनसं. २ ए °वं मेदः. ३ बी म् । सौस्रावि'. ४ ए निनद'. ५ ए दस्रावि. ६ ए मौ मोच्योष्टौत'. बी सी सौ सौ मा. ७ बी वैद्रौद्र'. ८ सी पतदि. ९ ए वौघल्ल. १० ए ताराकि. ११ बी इतः. १२ बीन्दः । पोसखीमि'.