________________
१.९
[है० ७.१.१२९.] अष्टादशः सर्गः।
४४३ रीसताविचारात्संग्रामनीरन्ध्रताविमर्शाद्रुहिणसुतो नारदो भविता भविप्यति । कीदृक् । मुदश्रुचिल्लो हर्पनेत्राम्बुभिः क्लिनचक्षुरन्वितः ॥ एतेनामात्यं निराकृत्य युद्धविधानमेव राज्ञा समर्थितम् ॥ औपच्छन्दसकम् ।।
स मंत्रिणं वार्धकचुल्लमेवमुत्कोपपिल्लस्तमुवाच यावत् । उपत्यकाधित्यकयोगिरीणां प्रतिध्वनस्तावदर्भूनिनादः॥३८॥
३८. स आन्नो यावद्वार्धकचुलं वार्धक्येन गलन्नेत्रं तं मत्रिणमेवमुक्तनीत्योवाच । कीहक्सन् । उदुल्लसितो मत्रिणं प्रति यः कोपस्तेन पिल्लो गर्लन्नेत्रः । तावद्रीिणामुपत्यकाधित्यकयोरधोभूम्यूलभूम्योः प्रतिध्वननिनादः कुमारपालसैन्यकर्लकलोभूत् ।। विकट । इत्यत्र "कटः" [ १२४ ] इति कटः ॥ संकटे । प्रकट । उत्कट । निकटे । अत्र "संप्र." [१२५] इत्यादिना कटः॥ अवकुटोर । अवकट । इत्यत्र "अवात्.” [ १२६] इत्यादिना कुटाकटौ ।। नासानतौ । अवटीटिनम् । अवनाटः । अनवभ्रटः ॥ तद्वति । अवटी । अनवनाटः । अनवभ्रटः । अत्र "नासा." [१२७] इत्यादिना टीटनाटभ्रटाः ।।
अचिकिनाः । अचिपिटाः । चिक्क । इत्यत्र "नेरिन०" [ १२८ ] इत्यादिना ने सानतौ तद्वति चेनपिटकाः । नेर्यथासंख्यं चिचिचिक् इत्यादेशाः ॥
नासानतौ तद्वति च । निबिड । निबिरीस ॥ नीरन्ध्रे । निबिडम् । निविरीसता । इत्यत्र "बिड" [१२९] इत्यादिना बिडबिरीसौ ॥
१ बी भूवन्नितावः । स.
१ ए क्लिनच. २ ए °लनेत्रः. ३ ए भूमूर्ध्व. ४ सी ललो'. ५सी °टारः । अ. ६ ए °रको । ना. ७ बी टीटः । अ.° ८ बी सी वभ्र'. ९ बी सी चिकचि. १० बी °देशः । ना. ११ बी रन्ध्य । नि'. १२ बी 'रीशौ । चि.