________________
४४२ व्याश्रयमहाकाव्ये
[कुमारपालः] मया निकटे शीघ्रं करिष्यमाणत्वात्समीपस्थे रणसंकटे रणसंकीर्णेभिभूतमत एवावटीटं नासानतिरस्यास्त्यवटीटिनम् । पराभवेपि हि नासा मुटति । अत एव की दृक्सन्पश्य । अवकुटारमौलिश्चौलुक्यपराभूत्यातिपराभूतंमन्यत्वान्नतशिराः ॥ नन्दिनी छन्दः ॥
अनवभ्रटः स मुनिरप्सरोजनो
नवनाट आश्वचिपिटाश्च बन्दिनः । अतिचिकं तेप्यचिकिना धुवासिनो
निबिडं ममाजिमवलोक्य भाविनः ॥ ३६॥ ३६. अतिशयितं चिकं नासानतिरस्य यद्वातिशयेन चिक्को नासानतिमानतिचिक्कस्तत्संबोधनं हे अतिचिक्क । यद्वा हेतिनिन्द्य नि विडं ममाजिमवलोक्य स रणकौतुकी मुनिनारदो भावी। कीदृक् । अनवधेटो नासानतिरहितोनासानतिमान्वानिन्द्यो वा। हर्षेणोत्फुल्लनासिक इत्यर्थः । एवमपि योजना कार्या ।। अतिनिबिडतया तवात्र किं किं न्वतिनिबिरीसतयान्यदुर्जनानाम् । मम रणनिबिरीसताविचाराद्रुहिणसुतो भविता मुदश्रुचिल्लः॥३७॥
३७. अत्रा जिविषये तवातिनि विडतयातिशयितं निविडं नासानतिरस्य यद्वातिशयेन निविडो नासानतिमानतिनिविडस्तस्य भावेनारुच्यात्य॑न्तं नक्रमोटनेन किं न किंचिदित्यर्थः । अन्यदुर्जनानां त्वदितरखलानां वातिनिबिरीसतया नक्रमोटनेन किं नु । यस्मान्मम रणनिबि
१ सी अव. २ ए नोवन'. ३ बी पिदाश्च. ४ सी न्दिन । अ. ५ बी क तोप्य.
१ बी सी संकी'. २ ए टीटा नासामति'. ३ बी सी निनार'. ४ ए भ्रष्टो मासा. ५ बी नाशान'. ६ बी नाशानाति'. सी नाशान. ७ सी वेनरु. ८ बी त्यन्तन. ९ए वानि . १० ए °न्मर'.