________________
[ है ० ७.१.१२४.]
अष्टादशः सर्गः ।
योनुरागस्तस्येच्छा । यद्वा कार्कीककीर्तयो ये गुरवस्त्वत्पित्रादयस्तेषु या ममं लौहितिकानुरागेच्छा सा विशङ्कटा विस्तीर्णास्ति । मद्गुरुभिस्त्वगुरुभिश्च त्वं ममे भलापित इति त्वां न हन्मीत्यर्थः ॥
४४१
अशार्करेण । सैकत । इत्यत्र "शर्करादेरण्” [ ११८ ] इत्यण् ॥
1
सपत्न । इत्यत्रै “अः सपदया : " [ ११९ ] इति-अः ॥
एकशालिक । इत्यत्र "एक" [ १२० ] इत्यादिना - इकः ॥
गौर्णिक । कौलिशिक । ऐकशालिकम् । अत्र " गोण्यादेश्वेकण्" [ १२१ ]
इतीकण् ॥
कार्कीक । कार्किकै । लौहिती कँ । लौहितिक । इत्यत्र " कर्क ० "
I
[ १२२ ]
इत्यादिना टीकणिकणौ ॥
विशाल । विशङ्कटा । इत्यत्र " वेर्०" [ १२३ ] इत्यादिना शालेशङ्कटौ ॥ वसन्ततिलका ॥
विकटोत्कट प्रकटवाक्स्तवीपि यं रणसंकटेवकटधेन्वपाणिना । निकटे भिभूतमवटीटिनं मयावक्कुटारमौलिवटीट पश्य तम् ॥ ३५ ॥
90 57
१२
13
३५. रे अवटीट नासानतिमंश्चिपिटनासिक तिरस्कुर्वाण एवं संबोधयति । यद्वा रे अवटीट स्वाम्यभक्तत्वेनाति निन्द्यत्वाल्लोकानां नासानति हेतोयं भैमिं त्वं स्तवीषि । कीदृक्सन् । विकटा विस्तृतोत्कटाधिका प्रकटा सर्वलोकस्य प्रकाशा च वाग्यस्य सः । तं भैमिं त्वं पश्य । कीदृशम् । अवकटमारोपितत्वान्नतं धन्व यत्र स तथा पाणिर्यस्य तेन
१ ए धनुपा".
१ बी म लोहि'. २ बी 'म भिला. ३ ए अस°. ४ ए 'णिकः । कोलि' सी 'णिकः । कौ. ५ ए सी शिकः । एक. ६ ए क । लोहि. ७ सी क । लोहि. ८ बी सी विसङ्क ९ बी सी 'लसक चिपि. ११ एश्चिपुट'. १२ सी ण इति सं १३ एनां सा
१० बी मं
५६