________________
४४० व्याश्रयमहाकाव्ये
[कुमारपालः] ३३. भोः सपत्न सपन्यास्तुल्य शेत्रो सैकतं काठिन्यवैरस्यादिना सिकताया वालुकायास्तुल्यमत एवाशार्करं न शर्कराया इक्षुविकारस्य तुल्यं यत्तेन प्राक्तनेन वचनेन कृत्वा ध्रुवं ज्ञायसे त्वं मम यशस ऐकशालिकमेकशालायास्तुल्यं भवत्सत्रिजगन्नेच्छसि । ननु ते यशः कुतस्त्यमिति न वाच्यम् । यतः श्रियो विजयलक्ष्म्या एकशालिकावेकशालायास्तुल्यौ भुजौ यस्य तस्य कुमारपालस्यै कस्यैवारेजयेन जगत्रयेप्यकृच्छ्रेण विचरन्मम यशस्त्वं सपत्नत्वान्नेच्छसीत्यर्थः ॥ रथोद्धता छन्दः ॥ वाचापि कौलिशिक गौणिकलोहितीक
वस्त्रार्ह नो पलितकार्किक हैन्मि तत्वाम् । कार्कीककीर्तिगुरुलौहितिकानुरागे
च्छा यद्विशालजगतीह विशङ्कटा मे ॥ ३४ ॥ ३४. रे न केवलं हृदा वाचापि कौलिशिक वज्रतुल्यात एवरे गौणिकलौहितीकवस्त्राई गौणिकमतिस्थूलत्वादोण्यास्तुल्यं लौहितीकं च लोहितवर्णस्य तुल्यमलोहितवर्णमपि मञ्जिष्ठाद्यपाश्रयवशात्तथावभासमानं यहूँखं मञ्जिष्ठादिकोच्छलकवस्त्रमित्यर्थः । तस्याहं योग्य । तथा रे पलितकार्किक पलितैः श्वेताश्वतुल्य तत्तस्मात्त्वां न हन्मि यद्यस्मादिह विशालजगति मे मम कार्कीककीर्तयः श्वेताश्ववनिर्मलयशसो ये गुरवो मत्पित्रादयः पूज्यास्तेषां लौहितिको लोहिततुल्यो रक्तो यस्त्वद्विष१ सी "हे गौणिकमतिस्थू. २ ए हतन्मि. १ बी पन्नारतु. २ बी शत्रोः सै'. ३ सी °स्य तस्य कुमार'. ४ ए शालक. ५ ए न्म य?. ६ बी रत्वं संपन्नत्वा'. ७ बी ल्यं लोहि'. ८ बी स्त्रम. ९ए 'तैः श्वोता. १० सी तस्मा'. ११ सी शाले ज. १२ बी पां लोहि. १३ ए तिको लौहि . बी तिकालो . १४ सी यद्वस्तुविष'.