________________
[है. ७.१.११८.]
अष्टादशः सर्गः।
४३९
यमाश्चर्यभूतमित्यर्थः । यद्वाजाकृपाणीयमजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमजाकृपाणं तत्तुल्यं परिणामेनर्थहेतुरेवाभूदित्यर्थः । यतः । किंभूतात् । पुरुषस्कन्धस्यं वृक्षस्कन्धस्य वा तिर्यक्प्रसृतमङ्गंशाखेत्युच्यते । तद्यथा शाखा पार्शयता तथा कुलस्य यः पार्शर्यतोङ्गभूतः स शाखायास्तुल्यः शाख्यस्तथा मुखस्य तुल्यो मुख्यः प्रकृष्टो विशेषणकर्मधारये न तथा यस्तस्मात् ।।
गौरीम् । अत्र "अपण्ये जीवने" [११० ] इति न कः ॥ जीवन इति किम् । करटिकान् ॥
देवपथराजपथे । अत्र “देव." [११] इत्यादिना न कः ॥ वास्तेय । इत्यत्र "व(ब?)स्तेरेयञ्" [ ११२ ] इत्येयञ् ॥ शिलेय । शैलेयी । इत्यत्र "शिलाया एयच्च" [ ११३ ] इत्येयच् । एयञ्च ॥ शाख्य । मुख्यात् । इत्यत्र "शाखादेयः" [११४ ] इति यः ॥ द्रव्यम् । अत्र "द्रोभव्ये" [ ११५] इति यः ॥ कुशाग्रीय । इत्यत्र "कुश०" [११६ ] इत्यादिनेयः ॥ काकतालीयम् । अजाकृपाणीयम् । एतौ "काक०" [११७ ] इत्यादिना निपात्यौ ॥ इन्द्रवज्रा छन्दः ॥ भोः सपत्न वचनेने सैकताशार्करेण यशसो मर्म ध्रुवम् । येकशालिकभुजस्य नेच्छसि त्वं भवत्रिजगदैकशालिकम् ॥३३॥
१ वी सी न शंक. २ ए °म श्रियः । एक'. ३ सी °च्छति त्वं.
१ वी णीम. २ बी नाकि . ३ बी सी यः । किं. ४ सी स्य वा. ५ सी था यः कुलस्य पा. ६ सी यताङ्ग. ७ए त शा. ८ बी शा. खास्त. ९ बी मुख्य प्र° १० ए री । अ. ११ बी °ण्ये न जी'. १२ बी °ति कः. १३ बी सी शाग्राग्री. १४ ए कुशीयेत्या . सी कुश्येत्या.