________________
४३८ व्याश्रयमहाकाव्ये
[कुमारपालः] ३१. उ हे शिलेय स्वस्वाम्यवदातैरनाद्रीकृतहृदयत्वाच्छिलायास्तुल्य कठोरहृदय तथा वास्तेयमशुचिकल्पवर्चःक्षेपित्वाद्वस्तेः पुरीषोत्सर्गद्वारस्य तुल्यं वक्रं यस्य हे वास्तेयवक्र राज्ञां शत्रूणां चरा अत्र पथ्यस्य पुरस्य मार्गे करटिकाकरटिनो हस्तिनस्तुल्यान्मृत्तिकामयानि हस्तिप्रतिच्छन्दकानि विक्रीणते तथा गौरी गौर्यास्तुल्यां जीविकार्थी गौरीप्रतिमां दधते । किंभूते पथि । देवपथराजपथे विस्तर्णत्वान्मनोज्ञत्वाच्च देवपथराजपथतुल्ये । त्वं पुनर्द्विषां प्रकटश्वरः परं सुचिरादुपलक्षितोसि । एतेनास्य गुप्तचरेभ्योप्यतिदुष्टतोक्ती ।। वसन्ततिलका ॥ शैलेय्यसौं धीः क भवादृशानां द्रव्यं कुशाग्रीयधियां क मत्राः । तत्काकतालीयमजाकृपाणीयं कार्यसिद्धिर्यदशाख्यमुख्यात् ॥३२॥
३२. शैलेय्यतिस्थूलत्वाच्छिलायास्तुल्यासौ पूर्वोक्ता भवादृशानां धीः क । तथा कुशाप्रीयधियां सूक्ष्मबुद्धीनां मन्त्राः क च । कीदृशाः। द्रव्यं द्रुतुल्या यथा द्रु अग्रन्ध्य जिह्म दोरूपकल्प्यमानं विशिष्टेष्टफलरूपं स्यात्तथा विशिष्टेष्टफलदा इत्यर्थः । भवादृशाः स्थूलबुद्धयो मत्रायोग्या इत्यर्थः । ननु मन्मन्त्रेणाप्यनेकाः कार्यसिद्धयोभूवंस्तत्कथमहं मत्रा. योग्य इति न वाच्यम् । यतो भवतस्त्वत्तो यत्कार्यसिद्धिस्तत्काकताली
१ बी पिकां क. २ बी 'कालता.
१ सी स्ववस्वा. २ बी सी नाद्रीकृ'. ३ बी 'च्छिशाया'. ४ बी 'चःक्षपि'. ५ सी गौर्या . ६ ए बी गौर्यास्तु. ७बी गौरी प्र. ८ बी 'त्वात्मनेज्ञात्वा'. ९ सी "भ्योति'. १० सी °क्ता । भवादृशानां धीक । तथा. ११ बी वोक्त्या भ'. १२ सी दारुप्रक. १३ बी सी टरू. १४ ए "प्टेफ. १५ सी फला इ. १६ सी योभवं. १७ बी "ति वा. १८ ए 'स्त्व. चौका.