________________
[है. ७.१.११०.] अष्टादशः सर्गः।
४३७ समांसमीना । अद्यश्वीन । अद्यप्रातीन । आगवीनेपु । साप्तपदीनम् । एते "समांसमीना." [१०५] इत्यादिना निपात्याः ॥
अपडक्षीणे । आशितंगवीने । अलंकर्मीणः । अलंपुरुषीण । इत्यत्र "अपडक्ष." [ १०६ ] इत्यादिनेनः ॥
समीचीनम् । अत्र "अदिक्०" [ १०७ ] इत्यादिनेनो वा ॥ पक्षे । सम्यक् ॥ अदिस्त्रियामिति किम् । उदीच्याः ॥
भश्वकान् । इत्यत्र "तस्य." [ १०८ ] इत्यादिना संज्ञायां प्रतिकृतौ च कः ॥ औपच्छन्दसकापरान्तिका छन्दः ॥ ऊचे च चश्चामपि किं चुलुक्यं स्तवीपि मां भापयितुं दुराशं । को नाम चित्रायतनध्वजस्थभीमान्तकव्याघ्रशताद्विभेति ॥३०॥
३०. स्पष्टः । किं तु चञ्चामपि चञ्चा तृणमयः पुरुषो यः क्षेत्रे रक्षणाय क्रियते । अकिंचित्करत्वेन तत्तुल्यमपि । चित्रायतनध्वजस्थभीमान्तक[व्याघ्र?]शताचित्रस्थाचित्रे लिखिता ये भीमा भीमसेना आयतनस्था देवगृहस्था येन्तकाः पूजार्था यमप्रतिकृतयो ध्वजस्था ये च व्याघ्रास्तेषां शतादपि ॥
नृ । चञ्चाम् ॥ पूजार्थ । आयतनस्थान्तक ॥ ध्वजे । ध्वजस्थव्याघ्र ॥ चित्र। चित्रस्थभीम । इत्यत्रं "न नृ०" [ १०९] इत्यादिनी न कः ॥ उपजातिः ॥
विक्रीणते करटिकान्दधते च गौरी
पथ्यंत्र देवपथराजपथे स्वगुप्त्यै । राज्ञां चरास्त्वमु चरः प्रकटः शिलेय
वास्तेयवक्र सुचिरादुपलक्षितोसि ॥ ३१ ॥ १ सी श । केना. २ ए °थ्यस्य दे'. १वी द्यप्रती. २ सी °ना संज्ञायां. ३ ए °नेन । स. ४ सी का ॥ ऊ. ५ बी सी स्थाचित्रे. ६ ए °श्चित्रलि. ७ बी स्थानक. ८बी ज. स्थान्तव्या. सी जय'. ९ बी 'त्र नाम्नित्या. १० ए°ना कः.