________________
[है. ७.१.१०४.] अष्टादशः सर्गः ।
४३५ अनुगवीन । इत्यत्र "अनुग्वलम्" [ १०२ ] इतीनः ॥
भध्वन्यम् । अध्वनीनम् । अत्र "भध्वानं येनौ" [१०३ ] इति येनौ । उपजातिः ॥
अथ स्वोक्तस्यैव रणाकरणस्य विशेषेण द्रढनाय यस्य सैन्यस्य बलेनानो युद्धायोत्सहते तन्निराकुर्वन्नाह ।
तवाभ्यमित्रीणरणेभ्यमित्र्यो भाव्यभ्यमित्रीय इहाथ वा कः । एष्वागवीनेषु समांसमीनाद्यश्वीनधेनुष्विव निःसहेषु ॥२७॥
२७. अथ वेति कृतकाभ्युपगमे । त्वत्संतोपाय युद्धं किल मयाभ्युपगतमित्यर्थः । परं हेभ्य मित्रीणामित्राभिमुखमलंगामिनिह भैमावभ्यमित्रीयेमित्रस्य तवाभिमुखमलंगामिनि सत्येषु प्रत्यक्षेपु तव भटेपु मध्ये को भटो रणेभ्यमित्र्योमित्रस्य भैमेरभिमुखमलंगामी भावी भविष्यति । यतः कीदृक्षु। आगवीनेष्वागोप्रदानं का(नका?)रिण आगवीनाः कर्मकरभेदास्तत्तुल्येषु । एतदपि कुत इत्याह । यतः समांसमीनाः प्रतिवर्ष गर्भग्राहिण्यो विजायमाना वा तथाद्यश्वीना अद्य श्वो वा विजनिष्यमाणा एवं नाम प्रत्यासन्नप्रसवा इत्यर्थः । द्वन्द्वे ता या धेनवस्ताविव निःसहेष्वसमर्थेषु ॥ तदेवं सर्वथा युद्धं निषिध्य विधेयमाहे ॥ भैमौ ततः साप्तपदीनमद्यप्रातीनधेनुं नु पुषाण भूत्यै । मन्त्रेषडक्षीण इहाश्वलंकर्मीणो भवालंपुरुषीणशक्ते ॥ २८ ॥
२८. अलंपुरुषाय पौरुषोपेतायालंपुरुपीणा शक्तिर्यस्य हे अलंपुरुषीणशक्ते महापराक्रमिस्ततो हेतोभूत्यै राज्यादिलक्ष्म्यर्थं भैमौ विषये १ए समास'. २ बी हास्वलं'. ३ ए शक्तैः । अ. सी शक्तै । अ.
१ एषा यु. २ ए°णामि'. ३ बी मित्र्यस्य. ४ बी सी स्ताश्विव. ५ बी ह । भेमौ. ६ बी °लं पौरुषा. ७ ए क्रमस्त'. सी क्रमस्त'. ८ बी 'तो भूत्यै.