________________
है.७.१.१००. अष्टादशः सर्गः।
४३३ अयानयीनैरकृतारिसर्वानीनैर्न ते कोप्यरितां चुलुक्यैः। परोवरीणोथ परंपरीणोमि पुत्रपौत्रीण इहान्वये ते ॥ २४ ॥
२४. हे रास्ते संबन्धी कोपि पूर्वजनुलुक्यैः सहारितां वैरं नाकृत । यतोयानयीनैः । अयः शुभं दैवम् । अनयोशुभम् । शुभादेवा. त्सकाशादपवर्ततेशुभं दैवं यस्मिन्कर्मणि तदयानयं शान्तिकर्म मारिघोषणदेवगुरुपूजादि तद्ये नेयाः कारयितव्यास्तैरीश्वरैस्तथा सर्व सर्वप्रकारमदन्ति सर्वान्नीना अरिभिः सर्वान्नीनी अरिसर्वानीनास्तैः सर्वारिविनाशकैरित्यर्थः । अत्रार्थे कः प्रमाणमिति न वाच्यम् । यतस्ते तवेहान्वये वंशेहमस्मि वर्ते । कीदृक् । परोवरीणोथ तथा परंपरीणः पुत्रपौत्रीणश्च परांश्चावरांश्च परांश्च परतरांश्च पुत्रांश्च पौत्रांश्चानुभवामि जानामि यः स तथा ॥
अयानयीनैः । अत्र “अया०" [ ९७ ] इत्यादिनेनः ॥ सर्वान्नीनैः । अत्र "सर्वान्नमत्ति" [ ९८ ] इतीनः ।
परोवरीणः । परंपरीणः । पुत्रपौत्रीणः । एते "परोवरीण." [ ९९ ] इत्या. दिना निपात्याः ॥ उपजातिः ।।
यथाकामीनोर्जत्करिभिरनुकामीनतुरगैः ___सदात्यन्तीनोष्ट्रधरणिधव संधाय चुलुकैः । नयाब्धेः पारीणानयसरिदवारीणजगृहु
र्यशः पारावारीणमिह गुरवस्तेरिविजयात् ॥ २५ ॥ १ वी नवीनै'. २ बी नीन्नैनं. ३ सी गोस्मि. ४ बी त्रपुत्री'. १ सी अयं शु. २ वी भाशुभाई'. ३ बी सी कर्मा मा'. ४ ए दि ये. बी 'दिनाद्येन्यया का". ५ सी तथैर्नेयाः. ६ सी नास्तैः. ७ए 'श्च पुत्राश्च पौ. ८ सी श्च पु. ९ ए बी मियाना. १० ए मि स. ११सी था । आया. १२ ए मि. १३ सी णः । अत्र प.