________________
४३२ व्याश्रयमहाकाव्ये
[कुमारपातः] यद्येवं तर्हि किं कार्यमित्याह । राजन्मौ(न्मो?)जौंजसा निजानां सर्वशरावीणानभोजिनां त्वम् । पतनाय भवेनिजापि पट्याप्रपदीनानुपदीनिका च तुङ्गा ॥ २३ ॥
२३. हे राजंस्त्वं निजानां पूर्वजानां पतनाय स्वविनाशेन भ्रंशाय मा भूः । केन कृत्वा । उजौंजसोर्जया बलेन यदोजस्तेजस्तेन बलावलेपेनँ । कीदृशाम् । सर्वशरावीणानि बहीयस्त्वेन सर्वशरावान्व्याप्नुवन्ति यान्यन्नानि तद्भोजिनां त्वत्सदृशस्यापत्यस्य श्राद्धादौ नानापिण्डप्रदत्वेन तृप्नानामित्यर्थः । सर्वथा समर्थेनं न्यायिना च भैमिना सह रणं मा कृथा इत्यर्थः । स्वोक्तमेवार्थान्तरेण द्रढयति । निजापि पटी वस्त्रमाप्रपदीना प्रपदं गुल्फं यावद्व्याप्नुवती सत्यतिविस्तीर्णत्वेन गतेः रखलयित्रीत्वात्पतनाय भवेत्तथा निजाप्यानुपदीनिका कुत्सितानुपदं वद्धा पदप्रमाणा पादुका तुङ्गात्युच्चा सती पतनाय भवेत् ॥
सर्वपथीन । सर्वाङ्गीण । सर्वकर्माण। सर्वपत्रीण। सर्वपात्रीण। सर्वशरावीण । इत्यत्र “सर्वादेः०" [९४] इत्यादिना-ईनः ॥
आप्रपदीना । इत्यत्रं "आप्रपदम्" [१५] इतीनः ॥ आनुपदीनिका । इत्यत्र “अनु." [९६] इत्यादिनेनः॥ औपच्छन्दसकं छन्दः॥
अथ वृत्तत्रयेण त्वत्पूर्वजैरपि चुलुक्यैः सह विग्रहो न कृत इति भणन् कृताया मैत्र्याः फलं चोपदर्शयन् स्वोक्तं रणाकरणमे द्रढयति ।
१एन्मांजोंज'. २ ए तुरङ्गा. वी तुङ्गे । हे. १बी सी ततः किं. २ ए उजोंज'. ३ ए °स्तेजब. सी स्तेन ब. ४ ए 'न । स. ५ ए नि वाही . ६ सीन तृ. ७ ए वान्वाम. ८ बीदत्तेन. ९ एन ज्ञायि. १० सी दं यदा ५०. ११ ए वी पाटुका. १२ बी पा. १३ ए दिरित्या'. १४ बीत्र प्र. १५ सी स वि. १६ बी व दृढति'. १७ सी 'ति । माया.