________________
व्याश्रयमहाकाव्ये
पोत्रीय । इत्यत्र " होत्राभ्य ईयः " [ ७६ ] इतीयः ॥
ब्रह्मत्व । इत्यत्र "ब्रह्मणस्त्वः " [ ७७ ] इति त्वः ॥ शाकशाकटेशाकिने । भन “ शाकट०" [ ७८ ] इत्यादिना शाकटशाकिनौ ॥
४२८
इन्द्रवंशावंशस्थयोरुपजातिः ॥
अथ तथ्यपथ्यं वच एकादशभिर्वृत्तैरार्हं । मौद्गीनशालेययवक्ययव्यंत्रै हेयपष्टिक्यमणव्यमाष्यम् । औमीनभाङ्गीनेमभञ्जि तैलीनं वा न केनापि विभोः प्रसह्य ॥ १८ ॥
१८. यवका यवतुल्या धान्यभेदाः । षष्टिकाः षष्ठिरात्रैः पच्यमाना व्रीहिभेदाः : । अणवो मणिचव्याख्या धान्यभेदाः । उमा अतैस्यः । भङ्गाः सणधान्यानि । विभोस्तव सत्कानि मुद्गादिक्षेत्राणि प्रसह्य हठात्केनापि शत्रुणा न भग्नानि । तव भूमिः केनापि न भग्नेत्यर्थः । इन्द्रवज्रा छन्दः ॥
स को नाम यो ममापि भूमिं भक्ष्यति तत्किमेवं त्वमजल्प इत्ययं मदान्मा वादीदित्याशङ्क्योपसान्त्वनायास्य सामर्थ्यं वर्णयन्नाह ॥
€
तिल्याणवीनमथ भङ्ग्यमथौ (थो) म्यमापी -
[कुमारपालः]
णं वास्तु देव भवतो विषयेद्य यावत् ।
भङ्गाकटं तिलकटं तदुमाकटं वा
लाबूकटांशमपि वेप्सति को विगृह्य ।। १९ ।
१९. वा यद्वा हे देव भवतस्तव विषये देशे तिलादिक्षेत्रजातिरस्तु । शत्रुणा तव भूमेर्भ का वार्तेत्यर्थः । यतोद्य यावत्ते विषये भङ्गाकटं
१ ए 'लेयंयव'. बी 'लेयव'. २ ए 'व्यन्रीहे'. ३ बी 'ष्टिकम'. ४ सी 'मणिव्य ं. ५ ए नभ ६ ए षीणी वासु दे.
1
·
१ ए इ २ बी वंशस्थ ३ ए सी जाति । अ° ४ बी 'ह । मोद्गी'. ५ एतस्य । भ ं. ६ बी त्वज. ७ सी दीरित्या ८ बी सी 'शङ्क्याप .
•