________________
[है. ७.१.७५.] अष्टादशः सर्गः।
४२७ स्यात् । कीदृक् । ब्रह्मत्वपोत्रीयधरोपि ब्राह्मणत्वपोतृत्वे धारयन्नपि । ब्राह्मणोपि ऋत्विग्विशेषोपि वेत्यर्थः । तथा मावगतां पृथ्व्या ज्ञातां सकाठिका काठिकया कठप्रोक्तवेदित्रध्येतृत्वेनान्वितां गार्गिकां गर्गापत्यत्वमवाप्यापि च । अपिरत्रापि योज्यः । पृष्ठयां प्रसिद्धो गाग्र्यापि कठोपि वा भूत्वेत्यर्थः । यथोद्यतः सन्यः शाकशाकटेनुशाकिने शाकक्षेत्रमिक्षुक्षेत्रं च न रक्षति स ब्राह्मणादिरपि निन्द्यः स्यात् । गम्यमानास्तिक्रियापेक्षयैककर्तृत्वादवाप्येत्यत्र क्त्वा ।
सौरभ । गौरवस्य । पैत्रम् । अत्र "रवृवर्णालध्वादेः" [६९] इत्यण् ॥ केचित्तु कार्शानव आरातेत्यादिप्वपीच्छन्ति । तन्मतसंग्रहार्थ लघ्वादेरिति प्रकृतेर्विशेषणं न वृवर्णस्येति व्याख्येयम् ॥
पौरुष । पुरुषत्व । पुरुषता । हार्दम् । हृदयत्व । हृदयता । अत्र "पुरुप०" [७० ] इत्यादिनाण् । स्वतलौ च ॥ असमास इति किम् । सत्पुरुषत्व । सौ. हृदय्य । भत्र नाण् ॥
श्रौत्र । श्रोत्रियत्व । श्रोत्रियता । इत्यत्र "श्रोत्रियाद्यलुक्च" [७१] इत्यण् । यलोपश्च त्वतलौ च ॥ __ आचार्यक । आचार्यत्वम् । आचार्यता। इत्यत्र " योपान्त्य०" [७२ ] इत्यादिनाकञ् । त्वतलौ च ॥ असुप्रख्यादिति किम् । सुप्रख्यत्वः ॥
चौरक । धौर्तिका । इत्यत्र "चोरादेः" [७३] इत्यकञ् । स्वतलौ च । चौरस्वम् । चौरताम् ॥
शैष्योपाध्यायिकाम् । अत्र "द्वन्द्वाल्लित्" [ ७४ ] इति लिदकञ् । गार्गिकाकाठिकाभ्यां श्लाघात्याकारौ। गार्गिका सकाठिकामवाप्य । गार्गिकां सकाठिकां मावगताम् । अत्र "गोत्र." [ ७५ ] इत्यादिनाकञ् ॥
१ बी प्रोक्तोवदि. २ सी शाकने. ३ ए रुषः । पुरुषात्व. ४ बीरुत्व. ५ एर्द । है ६५ °मा ६ ७ सी दत्व । अं. ८ बी पान्त ई. ९ए सी ख्यत्व। चौ. १०बी चौरा'. ११ए सी च । चोर'. १२ ए सी म्। चोर'.